SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ( ८५ ) ( ६४ ) सं० १५०७ वर्षे माघसुदि १३ शुक्रे वीरवंशे सं० लीबा भार्या मोटी पुत्र सं० नारदसुश्रावकेण भा० जयरू सहितेन श्रीअंचलगच्छेश श्री. जयकेसरिसूरीणामुपदेशात् श्रीधर्मनाथबिंबं पितुः श्रेयसे कारितं श्रीसंघेन च प्रतिष्ठितं श्रीर्भवतु पूज्यमानं विजयतां । ( ६५ ) सं० १५०१ वर्षे पौषवदि ६ बुधे गोत्रजा वाराही श्रीश्रीमालज्ञातीय व्य० महिपाल सुत व्य० सिंहा भा०- सुहवदे सुत नाथा राउल धरणाकेन स्वमातृश्रेयोर्थं श्रीश्रेयांसनाथबिंबं कारापितं प्रति० धारापद्रगच्छे श्री सर्वदेवसूरिपट्टे श्री विजयसिंहसूरिभिः । ( ६६ ) सं० १४७९ वर्षे भा० सु० ४ काकसवंशे वोहराशाखीय सा० राणिगसिंघ पुत्र गांगा भा० महंचलदे सुत सांवलाकेन पुत्र वस्ता तेजा सहितेन भा० खेतलदे वल्लालदे श्रेयसे श्रीशांतिनाथबिंबं कारितं प्रति० खरतरगच्छे श्रीजिनभद्रसूरिभिः । ( ६७ ) सं० १५११ वर्षे माघसुदि ५ श्रीश्रीमालज्ञातीय "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy