SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ (८२) पुत्र समधरेण भा० लाछीयुतेन पितृप्रेयोश्रीसु. पार्श्वविवं कारितं प्रतिष्ठितं श्रीपूर्णिमापक्षीय क्षीमाणिया श्रीजयशेखरसूरीणामुपदेशेन । (५५) सं० १३४७ वैशाख वदि ५ शुक्रे श्रीमन्मंडलाकिन] गुरूपदेशेन साघुप्रभसिंहमुनिकारितेन विषं। सं० १५१५ वर्षे माघशुदि १ शुक्रे श्रीश्रीमालज्ञातीय पितृदेपाल भा० धापुश्रेयोथै सु. खीमा खेताम्यां श्रीन मिनाथर्षि कारितं श्रीपूर्णिमापक्षीय श्रीसाधुरत्नसूरीणामुपदेशेन प्रतिष्ठितं श्रीसंघेन इडिवास्तव्यः। सं०१३६९ वर्षे वैशाखवदि ८ श्रीश्रीमालज्ञातीय परी० भंडाश्रेयोथै सुत पांताकेन श्रीचतुर्विंशति. तीर्थकराणां बिंब कारितं प्रति० श्रीनागेंद्गच्छे श्रीभुवनानंदसूरिशिष्य श्रीपनचंद्रसूरिभिः । (५८) सं० १४८८ ज्येष्ठ शु० ३ सोमे श्रीमालज्ञातीय माहणसी जहता भा० जइतलदे पु० वीरधवल हरि "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy