SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ( ७) प्रतिष्ठितं चैत्रगच्छे धारणपद्रीय भहारक श्रीज्ञानदेवरिभिः, काकरवास्तव्यः। (३८) (सं० १५३४ वर्षे ज्येष्ठ शु० १० दिने प्राग्वाट व्य गोपाल भा० लखीसुत व्य० लाखा भा० कीमी प्रमुखयुतेन स्वश्रेयोर्थ श्रीशांतिजिनर्विषं कारितं प्र० तपा श्रीसोमसुंदरसूरि श्रीमुनिसुंदरसूरि श्री रत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः । (३९) सं० १५३३ वर्षे वैशाख शु. ६ शुक्रे श्रीश्रीमालज्ञा० श्रे० कर्मसी श्रा० लाछु सु० श्रे० मामाकेन भा. देवलीसहितेन पितृमातृनिमित्वं आत्मश्रेयसे श्रीसुविधिनाथर्षिबं का०, प्र० नागेंद्रगच्छे भ. श्रीगुण देवसूरिभिः थरादनगरे । (४०) सं० १५२२ वर्षे पौष वदि १गुरौ उपकेशज्ञाती श्रेष्ठिगोत्रे म० मोखापुत्र म० धन्नाकेन भा० साल्हीकेन च महाजनीखीदापुण्यार्थ श्रीशीतलनाथर्विवं कारितं प्र० श्रीउपकेशगच्छे श्रीककुदाचार्यसंताने श्रीकक्कसूरिभिः पारकरनगरे। "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy