SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ( १२१ ) ( १९४ ) सं० १५४७ वर्षे वैशाखसुदि ३ सोमे प्राग्वाटज्ञातीय डीसा वास्तव्य व्य० लखमणेन भा० रमकु पुत्र लींबा तेजा जिनदत्त सोमा सूरा युतेन स्वश्रे. योर्थ श्रीशांतिनाथबिंबं कारितं प्रतिष्ठितं अंचलगच्छे श्रीश्रीसिद्धांतसागरसूरिभिः । व्य० लखमणेन भा०रमकु पुत्र लींबा भा० दमकू । ( १९५ ) सं० १५१७ वर्षे मार्गसु० १० सोमे श्रीउएसवंशे सा० राणा भा० राणलदे ० पु० खरहत्थ सुश्रावकेण भा० माणकदे ० पुत्र लखमण सहितेन अंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशेन पितृश्रेयोर्थ श्रीचंद्रप्रभस्वामिर्षिवं कारितं प्रतिष्ठितं श्रीसंघेन । ( १९६ ) सं० १४९४ श्रावणवदि ९ रवौ श्रीश्रीमाल व्य० समरा भा० जाल्हणदे श्रेयसे सुत भरमाकेन श्री. सुविधिनाथपंचतीर्थी कारा० प्रतिष्ठिता पिष्पलगच्छे त्रिभवीया श्रीधर्मशेखरसूरिभिः । ( १९७ ) *सं० १५०७ वर्षे माघसुदि १० सोमे श्रीमाल "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy