SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ( ११७ ) श्रेयोर्थ श्रीसुमतिनाथबिंबं का० प्र० श्रीब्रह्माणसच्छे श्रीविमलसूरिभिषवड़ीग्रामे । ( १७८ ) सं० १४०४ वर्षे का० व० ९ सोमे श्रीश्रीमाल व्य० नरिया भा० नीनादेश्रेयसे पितृ[व्य ] खीमा बहजा श्रेयोर्थं भ्रा० नरसिंहादिसर्वेषां नि० सुत तिलकाकेन श्रीपद्मप्रभपंचतीर्थी कारिता श्रीपूर्णिमापक्षे श्रीसूरिभिःप्रतिष्ठिता । ( १७९) सं० १३८७ वर्षे वैशाखसुदि २ रवौ ब्रह्माणगच्छे श्रीश्रीमालज्ञा० व्य० वयरा [केन ] स्व श्रेयसे श्रे० कुर सिंहसहितेन श्रीपार्श्वनाथविवं कारितं प्र० श्रीजज्जग सूरिभिः । ( १८० ) सं० १९४८ श्रीनाग करणेन आत्मश्रेयोर्थं कारितं । ( १८१ ) सं० १४५२ वैशाखसुदि ५ गुरौ राठ पुत्र महं० - राणासुत लालाकेन पितृमातृ तथा पितृव्यवहराश्रेयोर्थ श्रीशांतिनाथविवं का० प्र० श्रीपुन्यतिलक - सूरिणा । "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy