SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ( ११४ ) ( १६७ ) सं० १५३७ वर्षे ज्येष्ठसुदि २ सोमे श्रीप्राग्वाटज्ञातौ लघुशाखायां श्रे० हरदास भा० गोली पुत्र राणा पत्नी दबकुनाकन्या स्वपुण्यार्थं श्रीअजितनाथबिंबं कारितं प्रतिष्ठितं तपागच्छे श्रीलक्ष्मीसागरसूरिभिः । ( १६८ ) सं० १५३३ वर्षे माघसुदि १३ सोमे श्रीश्रीमालज्ञातीय श्रे० ठाकुरसी भा० करमी सुत मेहाजल भा० माल्ही सुत संधारण जगमालसहितेन द्वि० भार्या देकूनि० श्रीसुमतिनाथबिंबं का०, पूर्णि० भ० श्रीकमलप्रभसूरिणा प्रतिष्ठितं शनाकुयो वास्तव्यः । ( १६९ ) सं० १४८४ वर्षे प्राग्वादज्ञातीय व्य० सायरसुत व्य० गदाकेन स्वभ्रातृपद्मा श्रेयसे श्रीशांतिनाथबिंबं कारापितं प्र० तपाश्रीसोमसुंदरसूरिभिः । ( १७० ) सं० १४३६ वर्षे वैशाख वदि ११ प्राग्रवादज्ञातीय व्य० जसवीर भा० बांसलदे पु० मामाकेन निजपित्रोः श्रेयसे श्रीमहावीरबिंबं कारितं श्रीपास चंद्रसूरीणामुपदेशेन । "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy