SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ( १०२ ) श्रीaarafia कारापितं प्रतिष्ठितं भावडारगच्छे श्रीभावदेवसूरिभिः सत्यपुर वास्तव्यः । ( १२५ ) सं० १५६० वर्षे वै० सु० ३ सं० खेता भा० हांसलदे पुत्र सं० खेटाभ्रातृ सं० अर्जुनेन भा० अधिकादे पुत्र सं० मांडण भ्रातृज डूंगर वना जैसा प्रभृति कुटुंबयुतेन वृद्धपितृव्य सं० मेहा श्रेयसे प्रीतये श्रीवासुपूज्यबिंबं कारितं प्रतिष्ठितं तपागच्छे श्रीसोमसुंदरसूरिपट्टे नायक श्रीकमलसूरिभिः । ( १२६ ) सं० १५४३ वर्षे ज्येष्ठसुदि ११ श्रीश्रीमालीय व्य० समधर भा० जीविणी पुत्र व्य० धर्मसिंहन भा० माणिकी पुत्र महिराज वरजांगादियुतेन स्वश्रेयसे श्रीशीतलनाथवियं का० प्र० श्रीसूरिभिः पूज्यश्रीशौभाग्यरत्नसूरिभिः । ( १२७ ) सं० १५.... वर्षे माघ व. २ गुरौ श्रीप्राग्वाद ज्ञा० श्र० धांगा भा० पंगादे सुत पर्वतकेन भा० मटकू पुत्र कर्मणादि कुटुंबयुतेन श्रीविमलनाथबिंबं का०, प्र० वृद्धतपापक्षे भ० श्रीजिन सुंदरसूरिभिः । सहआलावास्तव्यः श्रीः । "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy