SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ (१००) मं० सोना भा० खेतलदे सुत गाडा भा० भोली सुत काला भा० कामलदे भ्रा० धर्मण, नरियाभिः पितृमातृश्रेयसे श्रीनमिनाथविषं का, प्र. श्री पिष्पलगच्छे भ. श्रीउदयदेवसूरिभिः, वालहरग्रामे। (११९) सं० १५०६ वर्षे चैत्रवदि ५ गुरौ श्रीश्रीमालज्ञातीय मं० जेसिंग भा० वापू सु. वनाकेन पितृ व्यसारंग भ्रा० कर्मणश्रेयोर्थ श्रीशांतिनाथर्षिषं पूर्णिमापक्षे श्रीवीरप्रभसूरीणामुपदेशेन कारितं प्रतिष्ठितं च विधिना तिउरवाड़ाग्रामे श्रीः । (१२०) सं० १५३६ वर्षे माधवदि ७ सोमे श्रीउएसवंशे सा० राणा भा० रयणादे पुत्र सा० खरहर्षश्रावकेण भा० माणिकदे पुत्र लखमण केसवण कीर्ति पौत्र मदन सूरा माणिक सहितेन पुत्ररावणपुण्यार्थ श्रीअंचलगच्छे श्रीजयकेसरीसूरीणामुपदेशेन संभवनाथषिवं कारितं प्रतिष्ठितं च । (१२१) सं० १५११ वर्षे माघवदि ५ गुरौ श्रीश्रीमाल ज्ञातीय व्यव० कर्मसिंह भा० मदी सु० वाघाकेन "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy