________________
( ९४) कारापितं प्रतिष्ठितं श्रीपूर्णिमापक्षे श्रीराजतिलकसरिभिः स्थिरापद्रे ।
(९५) सं० १५३६ वर्षे फागुणसुदि ३ सोमे श्रीश्रीमाल• श्रे० लूणा भा० वमकु सुत भोजाकेन भा० श्रमकु सुत रहिआदि कुटुंबयुतेन मातृपितृश्रेयसे श्रीश्रेयांसनाथघि पूर्णि० श्रीगुणधीरसूरीणामुप० का० प्रतिः विधिना साणीवास्तव्यः।
(९६) सं० १५०१ वर्षे पौषवदि ६ शुक्र श्रीश्रीमालझातीय व्य० बगसा भा० जेसलदे सुत धडसिंहेन स्वपितृभ्रातृश्रेयोर्थ जीवंतस्वामि-श्रीसुमतिनाथर्षि कारितं प्रति. नागेंद्रगच्छे श्रीपद्मानंदमूरिपट्टे श्रीविनयप्रभसूरिभिः।
(९७) सं० १५०५ वैशाखसुदि २ बुधे लठाउरागोत्रे सं० नगराज भा० लाड़ी सु० सं० धनराजेन भा० सोनाई पु० सं० कालुप्रमुखपरिवारेण स्वश्रेयो) श्रीसुविधिनाथविवं कारितं श्रीखरतरगच्छे श्रीगुड़श्रीजिनभद्रसूरिभिः प्रतिष्ठितं ।
"Aho Shrut Gyanam"