________________
[ ४३ 1
श्री अष्टापदजी का मंदिर । चौवीसी पर |
[2165]
सं० १५१२ वर्षे वैशाखसुदि ५ शुक्रे ऊनड़ावास्तव्य श्रीश्री मालज्ञा० श्रे० पांचा जा० पाल्हादे पुत्र सहिसाकेन जा० जोली जातृ सागामदायुतेन श्रीकुंथुनाथादिचतुर्विंशतिपट्ट: मातृ पितृ श्रेयसे कारितः श्रागमग श्रीहेमरत्नसूरीणामुपदेशेन प्रतिष्ठितः ॥
[ 2166]
॥ संवत् १५२० वर्षे मार्गशिरसुदि ए दिने नाहड़गोत्रे सा० जयतासंताने सा० बल्दा जार्या षमणि पुत्र सा० मेधा श्रात्मश्रेयसे श्रीसुमतिनाथबिंबं कारापितं प्रतिष्ठितं श्रीधर्मघोषले श्रीपद्मशेखरसूरिपट्टे ज० श्री माणंद सूरिजिः ॥
पंचतीर्थयों पर ।
[2167]
सं० १३७३ फागुण सुदिप दीसावाला० श्रे० जीमा जार्या बीडहू श्रेयसे तथा चातृ कोचरस्य सुद्धा जार्या कासल जातृ जूविंग जार्या सूवदेवि तेषां श्रेयस ० सहुडाकेन पंचतीर्थी कारिता ।
[ 2168]
सं० १५१० वर्षे फागुण दि ११ शनौ श्रीब्रह्माणगछे श्रीश्रीमालज्ञा० श्रेष्ठ देपाल जा० देवलदे पुत्र गोगा जा० गंगादे गुरदे नीली पु० लहुटेन बनोडा मागजाजिः स्वपितृमातृयसे नि० श्रीश्रेयांसनाथवं कारितं प्र० श्रोजजगसूरिपट्टे श्रीपज्जगसूरिजिः ॥ नरसाणा ग्रामे ||
"Aho Shrut Gyanam"