________________
. [१] (१४) शिखरा समरा मालाख्याः ॥ इत्यादिपरिवारण संयुताः श्रावका इमे । कुर्वति धर्म
कार्याणि शासनोन्नतिदेतवे ॥१॥ विक्रमवर्षचतुर्दशसप्ताशोतो विनिर्ममे यात्रा।
शत्रुजयरैवतगिरितीर्थे संघा (२५) (न्वतैरेनिः॥२॥ पंचम्युद्यापनं चके वत्सरे नवतो पुनः। चतुर्जिबांधवैरेनिश्चतुर्धा
धर्मकारकैः ॥३॥ अथ संवत् १४९४ वर्षे श्रीवेरिसिंहराजलराज्ये श्रोजिनलप्रसूरीणा
मुपदेशेन नवीनः प्रासा (२६) दः कारितः । ततः संवत् १४ए वर्षे कुंकुमपत्रिका निः सर्वदेशवास्तव्यपरः सहस्र .. श्रावकानामंत्र्य प्रतिष्ठामहोत्सवः सा शिवायैः कारितः । तत्र च महसि श्रोजिन
जससूरिजिः श्रीसंभवनाथ प्रमु (१) स्वबिबानि ३०० प्रतिष्टितानि प्रासादश्च ध्वजशेखरः प्रतिष्ठितः । तत्र श्रीसंभवनाथो
मूलनायकत्वेन स्थापितः। तत्र चावसरे सा० शिवामहिरालोलालाषणश्राद्धेः दिन ७
साधर्मिकवात्सख्यं कृतं राउ (२०) ल श्रीवैरसिंहेन साकं श्रीसंघो विविधवस्त्रैः परिधापितः। राउलश्रीवैरसिंहेनापि
चत्वारस्ते बांधवाः स्वबांधववस्त्रालंकारादिदानेन सम्मानिता इति ॥ श्रथ जिन
पतिपार्थो राजतां यस्त्र (ए) सादात् सकससुकृतकार्य सिध्यति ध्यायकानां । जिनकुशलमुनीजास्ते जयंतु
त्रिलोक्यां खरतर विधिपके तन्वते ये सुखानि ॥ १॥ सरस्यामिव रोदस्यां पुष्पदंती
विराजतः । इंसवन्नं (३०) दतात्तावत् प्रासादः संनवेशितुः ॥ ३॥ प्रासादकारकाणां प्रासादविधिप्रतिष्ठिति
कराणां । सूरीणां श्राक्षानां दिने दिने वळतां संपत् ॥ ३॥ सेवायै त्रिजगजनाञ् जिनपतेर्यच्गमूले स्थिता
"Aho Shrut Gyanam"