SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ( ६४ ) रोहिणी नाम्न्या क० जिणंद वासा स्वजर्तृनिमित्तं श्री शांतिनाथ बिंबं का प्रतिष्ठितं श्री कोरंट श्री कक्क सूरि पट्टे श्री सावदेव सूरिः ॥ [1831] सं० १४ वर्षे ज्येष्ठ सुदि २ सोमे प्राग्वाट व्य० जश्ता नार्या वरजू पु० बुवा स० श्री श्रेयांसनाथ चित्रं कारितं प्रतिष्ठितं श्री मं श्री मुनिप्रन सूरिभिः || **** [1382] सं० १२०० वर्षे वै० ० ५ दिने सोमे ओसवाल ज्ञातीय सुचिंती गोत्रे सा० धन्ना जा मरी पु० तोलून खपूर्वज रीजा पुण्यार्थं श्री वासुपूज्य बिंबं का० प्र० श्री कक्क सूरिनिः ॥ [1333] सं० १५० वर्षे माघ ० उ ऊकेशवंशे मालू शाषायां सा० पूना सुत सा० सहसाकेन पुत्र ईसर महिरावण गिरराज माला पांचा महिपा प्रमुख परिवारेण स्वश्रेयोर्थं श्री कुंथुनाथ बिंबं कारितं श्री खरतरगछे श्री जिनराज सूरि पट्टे श्री जिनन सूरिजिः प्रतिष्ठितं ॥ श्री ॥ [1334] संवत् १५१० वर्षे माघ सुदि ५ दिने श्री उपकेशगछे ककुदाचार्य संताने जागोत्रे सा० साधा सा० सारंग जा० तब्दी पु० षीमधर जा० जेठी पु० घेता बेमायुतेन आत्मश्रेयसे श्री संजवनाथ बिंबं का प्रति० श्री कक्क सूरिभिः । [1335] सवत् १५१६ वर्षे ज्येष्ठ सु० १० दिने ऊकेशवंशे दोसी सा० जादा पुत्र सा० धणदत्त तथा ठकण पुत्र सा० वच्छराज प्रमुखपरिवारयुतेन श्री शीतल बिंबं मातृ अपू पुण्यार्थं कारितं १० खरतर श्री जिनचन्द्र सूरिजिः "Aho Shrut Gyanam"
SR No.009679
Book TitleJain Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages356
LanguageHindi
ClassificationBook_Devnagari & History
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy