________________
[1021] सं० १९३६ सोनाग्यसूरिजी विजय राज्ये नाहटा मौजीरामजी तत्पुत्र गुलाबचन्दजी श्री आदि जिन कारापितं श्री आणन्द... ।
धातु की मूर्तियों पर।
[1022] सं० १९२० मि० फा कृ० बुधे सा प्रतापसिंहजी उगड़ जार्या महताब कुँवर श्री श्रेयांस जिन बिंब कारापितं ।
__ [1023] सं० १५५० मिः फा० कृत ५ बुधे सा प्रतापसिंह नार्या महताब कुँवर श्री अग्निदत्त २२ जिन विवं का।
चौविशी पर।
[1024] संवत् १७०१ मिती आषाढ़ सुदि १३ कारितं चोरबेड़ीया सा० सांवल पतिना ॥ प्रतिष्ठितं उप श्री कर्पूरप्रिय गणिनिः ।
पंचतीर्थियों पर।
[10251 सं० १५१३ व ज्येष्ठ वदि ११ उके झा० कोठारी गोत्रे सा० मफुणा जा० काउ पुग नेता इंगर नेताकेन ना० नेतादे स० श्रीसुमतिनाथ बिंब कारि० प्र० श्रीसंडेर गडे श्री ईश्वर सूरिनिः
[1026] संवत् १५५५ वर्षे पोष सुदि १५ प्राग्वाट ज्ञातीय सा० सायर नाप रत्नादे पु० सा मालाकेन नाप हांसू पुत्र गोइन्दादि कुटुम्बयुतेन निज श्रेयसे श्री वासुपूज्य बिंबं कारितं प्रतिष्ठितं श्री हेम विमल सूरिनिः ॥ श्रीः ॥
"Aho Shrut Gyanam"