SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ (२०१) [ 1707] (१) ॥ ऐ० ॥ स्वस्ति श्री प्रणयाश्रयः शिवमयः श्री वर्षमानाह्वयतीर्थेशश्चरमो वजूब नुव(५) न सौन ग्याजोग्यैकनूः । नंदीश प्रथमोपि पंचमगतिः ख्यात: सुधर्माग्रणी । जझे पंचमपंचमः शमव. (३) ना निग्रथं १ गोग्रणी ॥ १॥ श्री कौटिक २ वनवासिक ३ चष्ट्र । वृद्दल ५ सत्तया ६कलतः । तदा (४) गलानां संझा जातास्त पगन्धस्तथाऽजूत् ॥ २॥ प्राणन्नूदितिपालनाश विक्षसत्कोटीर हीरस्फुरज्यो(५) तिलिजलाभिषेक विधिना (जा)नांबुपंकेरुहः ॥ चिट्ठ)पावलिहोरहीरविजयाह्वानः प्रधान प्र(६) जुः श्रामएयेकनिकेतनतनुभृताम् कल्याणकपागः ॥ ३ ॥ तदादेशवाक्यैः सुधा. सारसारै । मुदा (७) कयर: पातिसाहिः प्रबुद्धः । स्वदेशेऽखिले जीवहिंसा न्यवारीदमुंचकरंचापिशगुं. जयाः ॥४॥ (७) सम्मध्यादपिशेखभौशिमहिमावर्षेसहस्रविपि । जातः श्रीविजयादिसेनसुगुरुः प्रशाल वालारुपः। (ए) येन श्रीमदकब्बरदितियतिः घर्षयनेकहिनान ॥ निर्जित्यैव जयश्रिया सह महां श्च विवाहो (१०) नवः ॥ ५ ॥ (त)त्यदे (सा)रगजमूनि देवराज (सू)रिबनूव जगवान् वि(जया दिदे)वः । य(स्या)त्रसत्यवचना(११) दनले तोकः सादादनौ छुमतस्तपसां वि (ना) शी ॥ ६ ॥ सम्यग् निशम्य च यदीय यश.प्रशस्तिमा(१२) नतद्गुणगणस्य दिदृश्यैव । सूरे हातपातिप्रथितं विरुदं श्रीपातिसा हिरकरोरस सोसमाहि "Aho Shrut Gyanam"
SR No.009679
Book TitleJain Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages356
LanguageHindi
ClassificationBook_Devnagari & History
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy