SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ (१०) २० । सा प्रायश्चित्तमिवाचरत्यहग्दः स्त्रानेन दानंजसा ॥ १२ ॥ अनुपमदेव्यां पत्न्यां श्री तेजःपाल सचिव तिलकस्या । २१ । लावण्यसिंह नामा धान्नांश्रामायमात्मजो जज्ञे ॥ १३ ॥ नानूवन्कति नाम संति कतिनो नो वा जविष्यंति के किं. २२| तुकापि न कोपि संघपुरुषः श्री वस्तुपालोपमः ॥ पुण्येषु प्रहरन्नर्निशामदो सर्वा निसारोडुरो येनायं वि. २३ । जितः कविर्विदधता तीर्थेशयात्रोत्सवं ॥ १४ ॥ खधर्माङ्गयागेन स्थेयसीतेन नन्वता ॥ पौषधालयमालायं (लेग्यं) २४ । निर्ममेन विनिर्ममे ॥ १५ ॥ श्री नागेन्द्रमुनीन्द्र गछ तर पिर्ज महेन्द्रप्रभोः पट्टे पूर्वमपूर्ववानि २५ । धिः श्री शांति सूरिर्गुरुः ॥ श्रानन्दामरचन्दसूरियुगजं । तस्मादजूत्तत्पदे पूज्य श्री हरिज सूरि गुरवोऽजून् जु २६ | वो भूषणं ॥ १६ ॥ तत्पदे विजयसेन सूरयस्ते जयंति जुवनैकभूषणं ये तपोज्वलन घूँ विभूति जिस्ते जयंति २७ । निजकीर्त्तिदर्पणं ॥ १७ ॥ स्वकुलगुरुर्गशिरेषः पौधशालाभिमानमात्येन्द्रः ॥ पित्रोः पवित्रहृदयः पुण्यार्थ २७ | कल्पयामास ॥ १८ ॥ वाग्देवतावदनवारिज (मित्र) साम है राज्यदानकलितोरुयशः पताकां चक्रे गुरोर्विज २। यसेन मुनीश्वरस्य शिष्यः प्रशस्तिमुदयप्रन सूरिरेनां ॥ १९ ॥ सं० १२८१ वर्षे महं श्री वस्तुपालन कारित पौषध ३० । शाखाख्य धर्मस्थानेऽस्मिन् श्रेष्ठि० रात्रदेव सुत श्रे० मयधर । जा० सोजाउ जान धारा । व्य० वेला विकल श्रे० पूना ३१ | सुत बीजावेड़ी उदयपाल । उ आसपाल । जा० आइय उ गुणपाल ऐतैर्गोष्टिकत्वमंगीकृतं ॥ एनिगोष्ठिरस्य धर्मस्थानस्य ५७ "Aho Shrut Gyanam"
SR No.009679
Book TitleJain Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages356
LanguageHindi
ClassificationBook_Devnagari & History
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy