SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ( १९९३ ) ७ । त प्राकारश्च कारितः || ६ || गांजीयें जलधिर्व निर्वितरणे पूषा प्रतापे स्मरः सौन्दर्ये पुरुषत्रने रघुपति वचस्पतिर्वा ८। ये । लोकेऽस्मिन्नुपमानतामुपगताः सर्वे पुनः सम्प्रति प्राप्तास्तेऽप्युपमेयतां तदधिके श्री वस्तुपाले सति ॥ १ ॥ विद (धति) ए । वितस्तु कौटिल्यवस्तुपाला ये । ते कुर्वते न कस्मात्कूकूनारयोः समतां ॥ २ ॥ वदनं वस्तुपाल (स्थ) १० | कमल को न मन्यते । यत् सूर्यालोकने स्मेर जवति प्रतिवासरं ॥ ३ ॥ श्री वस्तुपाल सम्प्रति परं मति कर्म (कु) ११ | ता जवता | निर्वृतिरर्थिजने च प्रत्यर्थिजने च संघटिता ॥ ५ ॥ तस्मै स्वस्ति चिरं चलुक्य तिलकामात्याय ..... १२ | क्रान्तक्रतुकर्मनिर्मलमति: सौवस्तिकः शंसति । राधे येन विना विना च शिविना ୮ ना १३ | वासित मम्मटा: स्वसदनं गर्छति सन्तः सदा ॥ ५ ॥ महामात्य श्री वस्तुपालस्य प्र (शस्तिरियं ) .... ४६ 0438 प्रभास पाटण- गुजरात | बावन जिनालय मन्दिर | मूर्तियों पर । [ 1780 ] १। ० दीरा देवि पितृ० बोरदेव मातृ सक्तं संघ० पेथम संघ कूशुरा संघ० पदमेल महं० [ ( कम ) सी वयजलदेवि महं० श्राहणसीद महं० महणसीद व्यव० लाषण सो० महिपाल मातृ सक "Aho Shrut Gyanam"
SR No.009679
Book TitleJain Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages356
LanguageHindi
ClassificationBook_Devnagari & History
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy