SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ( ६ ) न तुति: दिल केनचिदप्यनुजगति भूमिभृतेति कुतूहलात् । तुलयतिस्म तुला पुरुषः स्वयं खमिद वर्ष्म विशुद्ध हिरण्मयैः ॥ ७ ॥ ततो रिपुध्वान्तसहस्रधामा नृपोजव ( ५ ) न्मङ्गलराजनामा । यज्ञेश्वरैकप्रणति प्रजावान् महेश्वराणाम्प्रणतः सहस्रैः ॥ ८ ॥ श्री कीर्तिराजो नृपतिस्ततोनूद्यस्य प्रयाणेषु चमूसमुत्थैः । चूली वितानैः सममेव चित्रं मित्रस्य वैवर्ण्यमनृद् द्विषश्च ॥ ए ॥ किं ब्रूमोस्य कथामृतं नरपतेरेतेन शौर्याधिना धन्ते मालवभूमिपस्य समरे सङ्ग्रामतीतोर्जित: यस्मिन् रङ्गमुपागते दिशि दिशि चासा अद्भुतः ( ६ ) करायच्युतैर्या मीणाः स्वगृहाणि कुन्दनिकरैः सम्वादयाञ्चक्रिरे ॥ १० ॥ सिंहपानीयनगरे येन कारितः । कीर्तिस्तम्न श्वाजाति प्रासादः पार्वतीपतेः ॥ ११ ॥ तस्मादजायत महामतिमूलदेवः पृथ्वीपतिर्भुवनपाल इति प्रसिद्धः । श्री नन्ददएम गदनिन्दितचक्रवर्ति चिह्नरखंकृततनुर्मनुतुल्य कीर्त्तिः ॥ १२ ॥ यस्य ध्वस्तारि भूपालां सर्वाम्पालयतः (७) प्रनोः । जुवन् त्रैलोक्यमनस्य निःसपत्नमनूजगत् ॥ १३ ॥ पत्नी देवत्रता तस्य हरेर्ला। रिवाजवत् । तस्यां श्री देवपालो नूत्तनयस्तस्य भूपतेः । दानेन कर्णमजयत् पार्थं कोदमविद्यया । धर्मराजश्च सत्येन स युवा विनयाश्रयः ॥ १४ ॥ सुनुस्तस्य विशुद्धबुद्धिविजवः पुण्यैः प्रजानामनुन्मान्धातेव स चक्रवर्ति तिलकः श्रीपद्मपाल: : स्वप ( 0 ) रप्रवृत्तिरपरस्येतीव यश्चिन्तयन्दिग्यात्रासु मुदुः खरांशुमरुणं सान्द्रैश्वमूरेणुनिः ॥ १५ ॥ कृत्वान्याः स्ववशे दिशः क्रमवशात्सक्ष्यापतिर्दक्षिणानु खिताचलस विज्ञान विरत - वाजिव्रजे । उद्भूतान् पततः प : संप्रदय रेणूत्करान् भूयो प्युनटसेतुबन्धनधिया त्रस्यन्ति ॥ १६ ॥ तस्येन्दुयुतिसुंदरेण यशसा नाके सुराषांगणे सौवर्यमशीलखंरुन uest www. "Aho Shrut Gyanam"
SR No.009679
Book TitleJain Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages356
LanguageHindi
ClassificationBook_Devnagari & History
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy