SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ऊसाकेन जा वइजीयुतेन पितुरादेशेन आत्मश्रेयसे जीवितस्वामी श्री धर्मनाथ विं कारितं पूर्णिमापदे भीमपल्लीय लहारक श्री जयचंद्र सूरीणमुपदेशेन प्रतिष्ठितं ॥ ३ ॥ ___[1877] सं० १५५० वर्षे वैशाष सुदि ए सामे श्रीमाल झानीय मजड़ा (?) गोत्रे सा बबराज पु० सारा जाटा नार्या गजवदे पुत सा बाज़ जा हर्षमः पुण् सा रत्नपाल सीधर समदा मायगन्यः स्वपितृणां श्रेयस श्री श्री सुविधिनाथ वियं का प्र० श्री धर्मघोषगन्छे श्री विजयचंद्र सूरि पट्टे श्री साधुरत्न सूरिलिः ॥ [1378] ॥ संवत् १५५१ वर्षे वैशाष वदि ७ शुक्रे प्राग्वाट झालीय सा देवप्तीय नार्या पाल्दणदे पुत्र सा जानवेन जा माकू सहितेन पारमश्रेयोर्थ श्री पद्मप्रन बिवं कारापितं प्रतिष्ठितं श्री साधपूर्णिमापद ५। श्रीरामचंद्र सूरि पट्टे पज्य । श्री पुज्य चंछ सूरीणामुपदेशेन विधिना याचष्टे । [1270] सं० १५२६ वर्षे वैशाष वदि लौमवारे प्रामचा गोत्र साप जाटा ना जश्तो पुरषी माता जाटो पुरा नाशवदास ... ला उन्लादे सहितन लाबि निमित्त श्री धर्मनाथ बिंब कारितं खरतरगढ़ प्रतिष्टितं श्री जिनचंड सूरिभिः। शुनं जवतु । [13801 सं० १५३५ वर्षे वैशाष सुदि ६ सोमे श्री कोरंटग श्री मन्नवाय संताने उप० पोमालेचा गोत्रे सारा जगमाल ना जासहदे पु० सा० सांग मा० संसारदे पु० साए महा नरसि सहितेन श्रेयसे श्री सुमतिनाथ विंचं प्र० श्री सांबदेव मूरिनिः॥ ___[1881] संवत् १५३३ वर्षे माघ सुदि १३ सामवासरे प्राग्वाट ज्ञातीय साप हेमा जाप मानू पुत्र "Aho Shrut Gyanam"
SR No.009679
Book TitleJain Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages356
LanguageHindi
ClassificationBook_Devnagari & History
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy