________________
( २२६ )
सेवाड़ी |
मारवाड़ के गोड़वाड़ इलाकेके वाली जिलेके समीप यह प्राचीन स्थान है ।
श्री महावीर जी का मंदिर ।
J
(875)
ॐ ॥ सं० ११६७ चैत्र सु० ६ महाराजाधिराज श्री अश्यराज राज्ये । श्री कटुक राज युवराज्ये । समी पाठीय चैत्ये जगतो श्री धर्मनाथ देवसां नित्य पूज्जार्थं । महा साहणिय पूअवि-- - पौत्रेण ऊशिम राज पुत्रेण उप्पल राकेन। मां गढ आंचल | वि० सल खण जोगरादि कुटुब समं । पट्टांडा ग्रामे तथा मेद्रांचा ग्रामे तथा छेछड़िया मी ग्रामे ॥ अरहट अरहटं प्रति दत्तः जब हारकः ॥ एक यः कोपि लोपयिष्यति ते स्मदीय धर्म भाग्याः सदा भविष्यति । इति मत्वा प्रतिपालनीयं । यस्य यस्य यदा भूमिस्तस्य तस्य तदाफलं । वहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः ॥ १ ॥ छ ॥
(876)
ॐ ॥ स्वजन्मनि जनताया जाता परतोषकारिणी शांतिः । विबुध पति विनुत चरण: स शांति नामा जिनेा जयति ॥ १॥ आसीदुग्र प्रतापाद्यः श्री मदण हिल भूपतिः । येन प्रचंड देईंड प्रराक्रम जिता मही ॥२॥ तत्पुत्रः चाहमाना नामन्वये नीति सद्वहः । जिन्द राजाभिधो राजा सत्यस शोर्य समाश्रयः ॥ ३ ॥ तत्त नूजस्ततो जातः प्रतापा क्रांत भूतलः । अश्वराजः श्रियाधारो भूपतिर्भूभृतां वरः ॥४॥ ततः कटुकराजेति तत्पुत्रा धरणी तले । जज्ञे स त्याग सौभाग्य विख्यातः पुन्य विस्मितः ॥५॥ तदुकी पचनं रम्यं शमी पाटी ति नामके । तस्त्रास्ति वीर नाथस्य चेत्यं स्वर्ग समेोपमं ॥६॥ इतश्चासीद विशुद्धात्मां