________________
(२२४)
शुद्ध वंशो। धारे चकं तप्ति युतो विशेषात् । स्वयं हताराति वसुन्धरा खो परिग्रहात्त द्वहुता करस्सः ॥१७॥ तथापि राज्ञः परितोष भाजः । स्तुति विज्ञा विविधः कवित्वेः । वहंति भक्तिं स्व कुटुवलोका। अहो यशो भाग्य वशोपलभ्यं ॥१८॥ द्वाभ्यां युग्मं । सुरेष यद्वन्मधवा विभाति । यथैव तेजस्विषु चंड रोचिः। न्यायानुयायि विव रामचन्द्र। स्तथाघुना हिन्दुषु भूधयोयं ॥१९॥ द्रव्य जिनाचौचित कुकमादि दीपार्य मा जाद्यममारि घोषं । आचामतोम्लादि तपो विशेषं विशेषतः कारयते स्वदेशे ॥२०॥ ना पुत्र वित्ताहरणं न चौरी नन्या समोषो न च मद्य पानं । नाखेटको नान्य वशा निषेवे। त्यादि स्थितिः शासति राज्यमस्मिन् ॥२२॥ अभूदृधानो युवराज मुद्रां तस्मात्कुमारो गजसिंह नामा। गत्या गजोऽसीव बलेन सिंहस्ते नैव ले गजसिंह नाम ॥२२॥ श्रो ओसबालान्वय वार्द्धिचन्द्रः। प्रशस्त कार्यषु विमुक्त तंद्रः। विज्ञ प्रगेयो चितवाल गोत्रः पणेष्वपिस्वेष्व चलत्व गोत्रः ॥२३॥ आसीन्निवासो नगरांतरेच। प्रायः प्रसूतैःविणैरुपेतः जगाभिधानो जगदीश सेवा। हेवाभिरामा व्यवहारि मुख्यः ॥२४॥ द्वाभ्यां युग्मं । विद्यापुरः सूरि सुवाचकानां। करे पुरे गेधपुरामिधाने। दंतं प्रमाणाब्दवया जगाख्यः सएष तुर्य व्रतमुच्चचार ॥२५॥ सदंगजन्मा जनित प्रमोदः पुण्यात्मनां पुण्य सहाय भावात् । विशिष्ट दानादि गुणैः सनायो। नाथा भिधी नाथ समाप्त मानः ॥२६॥ तस्योज्वलस्फार विशाल शोला। भाऱ्या भवद् गूजर दे सुनामा। रूपेण वर्या गृह भार घुर्या। श्री देव गुर्वाः परिचर्य यार्या ॥२७॥ असूत सा पूर्व दिगेय स्य। मुक्ता मणिं वंश विशेष यष्टिः। वजांकुरं रोहण भूमि केव। नापाभिधानं सुत राज रत्न ॥२८॥ गणेरनेकै सकृत रनेकैः । लेने प्रसिद्धि भवि तेन विष्वक। सदर्थिनीन्येपि समञ्जयतु । गुणान्सपुण्यान्विधुवद्विशुद्वान ॥२९॥ तस्यासीन्नवलादे। बनिता वनितार सार रूप गुणा । शीलालंकृत रम्या गम्या नापाहुये नव ॥३०॥ आसानिधानोह्यमृतासिंधश्व । सुधर्म सिंहोप्युदयाभिधोपि । सादूल नामेति च सेति पंच। तयोस्तनूजा इव पांडु कुत्याः ॥३१॥ आसा भिधानस्य वभूव भार्या सरूप देवोति तयोः सुतो दी।