________________
थोत्तं
५९
चलियासणो य सको. पडिहारं आणवेइ सव्वसुरा ।
मेलेइ तक्खणेणं, घंटारवगहिरघोसेणं ॥ २६॥ वरमउड कुंडलधरा भूमिकेयूरहारकडएहिं ।
तुरयत्रिमाणारूढा, सिग्धं च समागया विबुहा ||२७|| पज्जलिअविविहरयणा, उज्जोइयभुवणनट्टतमनिवहा ।
गुरुयाणंद पहिडा. मुक्का य कयंतदुद्वेगं ||२८|| मिलिया सुरासुरगणा बत्तीससुराहिवा तओ तुरियं ।
केवल हिमं काउं, विणीए नयरीए उइन्ना ॥ २९ ॥ रइयं च समोसरणं, मणिमयसिंहासणं असोगतरुं ।
तत्थ उ पढमजिणिदो, विहीएँ सीहासणे ठाइ ||३०|| भरोऽवि चक्कट्टी, केवलमहिमं जिणस्स नाऊणं ।
सव्विडूढीए चलिओ. सियछत्तो गयवरारूढो ॥ ३१ ॥ पुत्तविओयसुदुक्खां पुरओ मरुदेवी सामिणीं काउं ।
दहं जिणवर रिद्धीं, विमाणसुरछाइयं गयणं ॥ ३२ ॥ पागारतियमणि तोरणाइदुंदुहिनायजयसदं ।
सोउं जिणजणणीए, उप्पन्नं केवलं नाणं ॥ ३३॥ आउं च परिसमत्तं, सुरेहिं सकारिया पढमसिद्धा ।
भरोऽवि सोगहरिसं, अणुहवई थेवकालेति ॥ ३४ ॥ उत्चिन्नो मयलाओ, नरवई मोत्तण पंचकउहाई ।
छत्तं वाहण खग्गं, मउडं तह चामराओ य ॥ ३५॥
"Aho Shrut Gyanam"