SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ३० ज्येष्ठमासविशदत्रयोदशी, यं युयोज चरणश्रिया वरम् । श्रीसुपार्श्वजिनराट् सप्तमः, सत्तमां गतिमयं ददातु नः ॥७९॥ रथोद्धता । ज्येष्ठः आषाढपक्षे बहुले चतुर्थ्यां यस्याऽऽगमाद् भारतभूभ से । श्रीनाभिभूपालकुलावतंसः, श्रीआदिदेवस्तनुतां शिवं सः ||८०|| इन्द्रवज्रा मासे शुचावसितसप्तमी दिने, ये मोक्षसौख्यपदवी समीयुषी । विश्वेश्वरं विमलमातनोमि तं ध्यानाधिरूढमनिशं मनोऽन्तरे नवमीदिवसे शुचितिपक्षे, तपसः कमला यमलमकार्षीत् । विजयक्षितिपामलकुलदीपं, नमिमिन्द्रनतं नमत जिनं तम् जैनस्तोत्र श्रावणमासे कृष्णतृतीया-वासरलब्धानन्तशिवर्द्धिः । विष्णुसुतः श्रीतीर्थकर, श्रीमोक्षसुखं नम्राङ्गेषु देयात् 9 निजावतारात् शुचिशुक्लषष्ठ्यां, तुर्यारकप्रान्तमदीदिपद्यः । श्रीवर्द्धमानः परिवर्द्धमानाः, स सम्पदो यच्छतु वाञ्छिता वः ॥ ८३ ॥ उप० शुक्लाष्टमीप्राप्तशिवं शुत्रौ तं शैवेयदेव स्त्रशिवाय सेवे । मौक्तिक्यभूयो यदुराजवंशे, नैर्मल्यविभ्राजि सुवृत्ततादृयः॥८४॥ इन्द्रवज्रा आषाढमासस्य वलक्षपक्षे, चतुर्दशीजातमहोदयश्रीः । श्रीवासुपूज्या जगदेकपूज्यो, जिनातु दुष्कर्मपरम्परा नः ॥ ८५ ॥ ॥ उपजातिः | आषाढः ॥ ** ॥ ८१ ॥ ललिता ॥८२॥ जगत्यां छन्दोविशेषः "Aho Shrut Gyanam" ॥८६॥ ॥ रुक्मवती चम्पकमाला वा ॥ नमसोsसितसप्तमीं स्तुवे, चत यत्राऽऽप्तमनन्तनामकम् । सुयशा निजकुक्षिकोणकेप्यवरन्मेरुगिरेर्गुरुं गुणैः ||८७|| वैतालीयम् ॥ श्रावणेऽष्टमतियावसितायां, मेरुमूर्ध्नि जननोत्सवमाप्तम् । * वप्रया घृतमिन निजकुक्षौ, श्रीनमि नमतिकर्म करोमि ॥ ८८ ॥ स्वागता भूषणं विजय भूपकुलस्य इति प्रत्यन्तरे ||
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy