SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे आद्यस्य कोणकूटस्य विस्तारक्षिपदः स्मृतः । परेषां पुनरेप स्यात् प्रादुनोऽपणाघ्रिणा ।। १६६ ॥ वाह्यात् परस्परं क्षमादान योजन। मध्ये लतास्य कतव्या साकार विस्ता । १६७ ।। स्कन्धे द्विपदविस्तागं विदध्यान्माली । पद्गुणं मूत्रमार लामा शाहवेन ।। १६८ ।। श्रालेखं च ततः कर्मात माल भारदरम् । भागेन वेदिकोत्सेधः पादः सत्यविस्त ?r): ॥ १६९ ।। भागेनैकेन च ग्रीवा द्वाभ्यां र गलमारकम् । विशालपदास्पदशं विधेयं सो रकम् ॥ १७० ।। चन्द्रिका पापना करेनर होस । त्र्यंशः स्यात (कटत्या मान करवातमाल:१) ॥ १७१ ।। एवंविधं वियते यः पुष्पकं सपनोस । तुष्येत् तस्य धनाधीशः शुभगति बजेच सः) ।। १७२ ।। पुष्पकः ।। बेमो विजयभद्रस्य सुभद्रावलक्षणः । वल्लभः पण्मुखस्यामा मुख्याविनायकः ।। १८३॥ चतुरश्रीकृते क्षेत्र साबिंशतिभाजिते ! कुर्यादएपदं काम वास्प चतुष्पदम् ।। १७४ ॥ पदेनकेन निर्यालं सर्वोच्च विधिः । उदकान्तरकं काय पदवलदायत ॥ १७५ ।। दशभागायतं भद्रं कार्य त्रिपदनिर्गतम् । दिक्षु(येवः) विधेयः स्यान्मुखनो मुरयमण्डपः ।। १७६ ।। त्रिपदा बाह्यतो भितिनिदा मात्वारिका। मध्ये प्रासादमानं तु काय पोडशाशकाम् ।। १७ ।। कर्णा चतुष्पदा (१) कन्दे मद्रपा पम पम् । निष्क्रान्तानि पदेन स्युः अन्नकणोषितानि हि ॥ १७८ ।। १, 'कर्णाश्चतुष्पदाः' इति स्यात् ।। .. .And Shrut tyanam'
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy