SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ३१० समराङ्गणसूत्रधारे ( एतेन न चास्यरादर्श वा जग्री) पुनः । अवक्षेपसमुत्क्षे (प? पौ) व्यावृत्तेन तु ( क ख ) ण्डनम् ॥ १०२ ॥ भ्रमता तु विधातव्यममुना परि (षेत्र ? पेष) णम् | ariaurat aa (खीतालम्बने ?) तथा ॥ १०३ ॥ शशकलापादिग्रहे खग्दामसंग्रहे । दृष्टि (भ्र) सहितो हस्तः प्रयोक्तव्यो विचक्षणैः ॥ १०४ ॥ + इति (ष ? खटकामुखः || खटकाव्ये यदा हस्ते तर्जनी संप्रसारिता । हस्तः सूचीमुखो नाम तदा ज्ञेयः प्रयोक्तृभिः ॥ १०५ ॥ एतदीयप्रदेशिन्या व्यापारः प्रायशो भवेत् । rasafe कम्पितो (बालो) लव्यालोद्वाहित (क) भ्रमाः ॥ १०६ ॥ (ते स तत्र नत्र कर्मणि युज्यते । भ्रमाया)भिनयेच्चक्रं (तंत्रजृम्भितं चलयानया ॥ १०७ ॥ विलोलया पताकादीन् +++++++ या । (धूपदीपप्लुतावल्लीपल्लवान् वालपत्रमात् ॥ १०८ ॥ ++++++++ श्रुद्वया) पुष्पमञ्जरी (म्) । चलया वक्रगमनं चूलिकामुद्ध ++ या ॥ १०९ ॥ (सा बुधा चादाहु विधातर्धकम्पिता ? ) | धूपदीपलतावल्लीपलवान् बालपन्नगान् ॥ ११० ॥ शिखण्डकान् मण्डलं च नयनं चोर्ध्वलोलया । तारकानासिकादण्डय (टी पूर्वसुस्थया ? ) नया ॥ १११ ॥ दक्षिणो दर्शयेत्रासन्नताघो नताक्रया (९) । तिर्यङ्मण्डलया सर्वं तया लोकं प्रदर्शयेत् ॥ ११२ ॥ १. 'एकेन च स्यादादर्शधारणं व्यञ्जनं' इति स्वात् । २. 'वस्त्रालम्बने ' इति स्यात् । ३. 'ष्टीरूर्ध्वस्थया' इति स्यात् । ४ 'दांष्ट्रणो दर्शयेद् वक्त्रासन्नयाघो नताप्रया' इवि स्यात् । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy