SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ 14 AM विषयः ललितादयोऽष्टादश दृष्टिविशेषाः ... ... तेषु ललितादिविनमान्तानां लक्षणम् सङ्कुचितादिस्थिरान्तानां लक्षणम् प्रतिमादिषूक्तदृष्टीनामावश्यकताप्रतिपादनम् ... ८३. पताकादिचतुष्पष्टिहस्तलक्षणाध्यायः व्यशीतितमःपताकादयश्चतुर्विशतिरसंयुता हस्तविशेषाः ... तेषु पताकस्य लक्षणं कर्माणि च ... ३०१-३०४ त्रिपताकस्य लक्षणं कर्माणि च ... ३०४-३०६ कर्तरीमुखार्धचन्द्रयोर्लक्षणं कर्माणि च ... अरालस्य लक्षणं कर्माणि च ... शुकतुण्डमुष्टयोर्लक्षणं कर्माणि च ... शिखरकपित्थखटकामुखानां लक्षणं कर्माणि च सूचीमुखस्य लक्षणं कर्माणि च ... पद्मकोशस्य लक्षणं कर्माणि च ... ... ३११ सर्पशिरोमृगशीर्षकयोर्लक्षणं कर्माणि च ... काङ्ग्रलालपमयोर्लक्षणं कर्माणि च ... ३१३ चतुरस्य लक्षणं कर्माणि च ... ३१३-३१५ भ्रमरहसवक्त्रहंसपक्षाणां लक्षणं कर्माणि च ... सन्दंशस्य लक्षणं कर्माणि च ... ... ३१६ मुकुलोर्णनाभताम्रचूडानां लक्षणं कर्माणि च ... अधाञ्जल्यादयस्त्रयोदश संयुता हस्तविशेषाः ... ... ३१८ कर्कटस्वस्तिकखटकोत्सङ्गानां लक्षणं कर्माणि च ... ३१९ तेषु अञ्जलिकपोतयोर्लक्षणं कर्माणि च दोललक्षणम् ... ३२० पुष्पपुटस्य लक्षणं कर्माणि च ... मकरलक्षणम् गजदन्तलक्षणम् 1. उद्देशदृष्ट्या तु संख्या चतुःषष्टिमतिवर्तते । ३१२ . "Aho Shrut.Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy