SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २५६ समराङ्गणसूत्रधारे पञ्चभागप्रमाणेन ग्रीष्मकालेषु शस्यते । शराशत्रयं साधं त्रीनंशा समागमम्?) ॥ २० ॥ वर्षाकाले हि भागेन प्रदद्यादिति निश्चयः। पञ्चभागप्रमाणेन ग्रीष्मसं + + + + + ॥ २१ ॥ (बन्धानयं प्रकुर्वीतापपूर्वकं धिनाक्षितो?)। (लो ले)पयेद् रोमकूर्चेण शुष्कां शुष्कामनुक्रमात् ॥ २२ ॥ तोयेन हस्त(क्तवचिः) प्रदातव्यो विचक्षणैः । विधिनैवं कृतं श्रेष्ठं शिक्षिकाभूमिबन्धनम् ।। २३ ॥ बन्धनं कुड्यभूमेश्च यथावत् कथ्यतेऽधुना । स्नुहीवास्तुककूश्माण्डकुद्दालीनामुपाहरेत् ॥ २४ ॥ क्षीरमन्यतम(स्यापामामीस्येक्षरुकस्यः) च । (तेषांणां वागसूत्रे?) सप्तरात्रं निधापयेत् ॥ २५ ॥ (सिंहपासननिम्बानां त्रिफलव्याधेर्यातयो?) । स(मो.मा)हरेद् यथालाभं (कथया!)कुटजस्य च ॥ २६ ॥ फषाय(काक्षारयुक्तेन सामुद्रलवणेन च । (पूर्वा कुढ्यं रामं कृत्वा कषायैः परिषे परिषेभयतुः) ।। २७ ॥ चिक्करण?णां') मृदमादाय स्थूलपापाणवर्जिता(म्) । (मानुषां)स्ताद्विगुणान् (न्य)स्य(स्वदय)वा(च)लुकाम(दाद)म् ककुभस्य (स्कन्दद्याधान्माषाणां शाल्मलेरपि । श्रीफलानां रसं तद्वद् दद्यात् कालानुरूपतः ॥ २९ ॥ पूर्वकालानुसारेण यत् प्रोक्तं बन्धनं क्षितेः। तत् सर्वे सिकतायुक्तं कृत्वैकत्र (न)वं बुधः ॥ ३० ॥ १. बन्धने च प्रकुर्वीत पूर्वोक्तविधिना क्षितौ' इति स्यात् । २. 'स्यापामार्गस्येसुरकस्य' इति स्यात् । ३. "शिंशपासननिम्बानां त्रिफलाव्याधिघातयोः' इति स्यात् । ४. पूर्व कुज्यं समं कृत्वा कषायैः परिषेचयेत्' इति स्यात् । ५. 'वोदयेद्' इति स्यात् । ६. 'रसं दया' इति स्यात् । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy