SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ विषयः ७६. प्रतिमालक्षणाध्यायः षट्सप्ततितमः प्रतिमाद्रव्याणि तत्प्रयुक्ताः फलभेदाश्च प्रतिमानिर्माणोपक्रमविधिः पुरुषप्रतिमावयवेषु नेत्रश्रवणनासापुट चिवुकोप्रसृकुनासिकानां नदंशभूतानां च पृथक् पृथक् 3 12 प्रमाणप्रदर्शनम् ललाटगण्डग्रीव वक्षो नाभिमेोरुत्रानुजङ्घापादाङ्गुलिनखानां प्रमाणपरिमाणादिकम् चाहोरतदङ्गुलीनां च प्रमाणादिकम् स्त्रीप्रतिमानामङ्गप्रत्यङ्गप्रमाणादिकम् शिवस्य लक्षणम् कार्तिकेयस्य लक्षणम् बलभद्रम्य लक्षणम् विष्णोर्लक्षणम् ७७. देवादिरूपमहरणसंयोगलक्षणाध्यायः सप्तसप्ततितमः प्रतिमाविशेषेषु ब्रह्मणो लक्षणम् महेन्द्रादीशानान्तानां लोकपालानां लक्षणम् लक्ष्म्या लक्षणम् कौशिक्या लक्षणम् अश्विनोर्लक्षणम् पिशाचादीनां लक्षणम् ... यक्ष नागगन्धर्वादीनां सामान्यलक्षणम् दुष्टाः प्रतिमाः, तत्पूजनफलं च शुभावहानां प्रतिमानां सामान्यलक्षणम् ७८. दोषगुणनिरूपणाच्यायोऽष्टसप्ततितमः - ⠀⠀ "Aho Shrut Gyanam" पृष्ठम्. २६६, २६७ ... २६६ २६८,२६९ २६९ २७० *** २७१ ૨૭૨ २७३ २.४ "; *: 1 "" 37 २७६, २७७ २७८
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy