SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ १११ ततिए [दिवसे पादपुंछणेण पमज्जिज्जति ॥ सूत्रम् २८८-- वासावासं० अण्णतरं दिसं वा ट्रेक अणुदिसं वा टूके अभिगिझ भिक्खं सण्णाभूमिं वा गमितए कहेउं आयरियादीणं सेसाणं पि एवं सव्वत्थ विसेसेण वासासु | जेल ' उरसणं' प्रायसः तवसंप्रयुक्ता छट्टादी पन्छित्तनिमित्तं संजमणिमित्तं च चरति, योऽन्यवरति स पडिचरति । पडिजागरति गवेसति अणागच्छतं दिसं वा अणुदिसं वा संघाडो || " सूत्रम् २८९ " वासावासं पज्जोसवियाणं" चत्तारि पंच जोयण चि संथारगोवस्सग शिवेसणसाधी वाडग-वसभग्गाम-भिक्खं कातुं अदिट्ठे वसिऊण जाव चत्तारि पंच जोयणा अलभते, एवं वासकप्प ओणिमितं गिलाणवेज्जणिमित्तं वा, णो से कम्पति तं स्यणिं जहिं से श्रद्धं तहिं चैव वसितए, अहवा जाव चत्तारि पंच जोयाणई गंतुं अंतरा कप्पति वत्थए ण तत्थेव जत्थ गम्मति, कारणिओ वा वसेजा ॥ सूत्रम् २९० - " इच्चेतं संवच्छरिये " ।' इति ' उपप्रदर्शने । एस जो उको भणितो सांवत्सरिकश्चातुर्मासिक इत्यर्थः । ' थेरकप्पो' थेरमज्जाता थेरसामायारी, ण जिणाणं, अथवा जिणाण वि किंचि एत्थ, जत्रा "अगिहंसि " । ' अहासुतं जहा सुते भणितं, न सूत्रव्यपेतम् । तथा कुर्वतः अहाकपो भवति, अण्णा अकप्पो | अधामगं, कहूं मग्गो भवति । एवं केरेतरस णाणादि ३ मग्गो । * अघात चं' यथोपदिष्टम् |' सम्यग् ' यथावस्थितं कायवाङ्मनोभिः । ' फासेत्ता' आसेवेत्ता । 'पालेत्ता' ran | सोभित करणेण कतं । 'तीरितं' नीतं अन्तमित्यर्थः । यावदायुः आराधेत्ता अणुपालणाए य करें सेोभितं किटितं । पुष्णं चाउम्मासितं तेणेवं करेंतेण उवदिसंतेण य आराहितो भवति, ण विरादिओ | आणाए वदेसेण य करेंतेण अणुपालिओ भवइ, अण्गेहि पालितं जो पच्छा पालेति सो अणुपालेति । तस्स एवं पालितस्स किं फलम् ? उव्यते, तेणेव भवग्गहणेण सिझति, अत्येतिया दोच्चेणं, एवं उक्कोसियाए आराहणाए । मज्झिमियाए तिहिं । जहण्णियाए सतह ण वोलेति ॥ किं स्वेच्छया भणति ? नेत्युत, निदेसो कीरति पुणो- सूत्रम् २९१ - तेणं कालेणं तेणं समएणं समणे भगवं महावीर राग गरे सदेवमणुयासुराए ' परिसाए ' उद्घाटय शिरः परि- सर्वतः सीदति परिषत् 'मये टितो' मज्झगतो ' एवं आइक्खइ ' एवं यथोक्तं कहेति, भासति वाग्योगेण, पण्णवेति अणुपालियस फलं, ' परूवेति' प्रति प्रति रूवेति । 'पज्जोसवणाकप्पो' ति दरिसारत्तमज्जाता । अज्जा ! ति आमंत्रणे । द्विर्ग्रहणं निकाचनार्थे, एवं कर्त्तव्यं नान्यथा । सह अथेण सद्धं । सहेतुं न निर्हेतुकम् । 'सनिमित्तं सकारणं' अणणुपालितस्स दोसा अयं हेतुः, अपवादो कारणं जहा सर्वसितिरात मासे बीतिक्कते पज्जोस । किंनिमित्तं हेतुः, पाएणं अगारीहिं अगाराणि सद्वाए कडाणि । कारणे उरेण वि पजोसवेति आसाढ पुणिमाए । एवं सवसुत्ताणं विभासा | दोसदरिसणं हेतुः अनुवाद। कारणं । सहेतुं सकारण 'भुजो भुज्जो' पुणो पुणो उवदंसेति । परिग्रहणात् सावगाण वि कहिज्जति, समोसरणे कडूढिजति पज्जोसमणाकप्पो ॥ || अट्टमं अज्झयणं परिसमाप्तम् ॥ १ - २ ट्रक इत्ययं चतुः संख्यावेदकोऽक्षराङ्कः ॥ ३ करेंतेण मोभितस्स णाणादि प्रत्य० ॥ "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy