SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ गथि ताहे मढ़यं लेदेऊणं भरिज्जति पडहथं पडिले हिजति य। एवं एसा सीमा भणिता-काणति गहणं, काणति धरणं, काणति योसिरणं, काणति तिष्णि वि ॥ दबवणा गता । झ्याणि भाववणा--- इरि एसण भासाणं, मण वयसा काइए य दुच्चरिए । अहिगरण-कसायाणं, संवच्छरिए विओसवणं ॥३६॥ इरिएसण० गाहा । इरि-एसण-भासागहणेणं आदामाणिक्खेवणासमिती-पारिद्वावणियासमितीतो वि गहियातो भवंति । एयासु पंचसु वि समितीसु वासासु उवउत्तेण भवितव्वं ॥३६॥ एवमुक्ते चोदकाऽऽह--उडुबद्धे किं असमिएण भवियच्वं जेण भण्णति यासास पंचस समितीसु उवउत्तेण भक्यिम्वं उच्यते-- कामं तु सव्वकालं, पंचसु समितीसु होइ जइयव्वं । वासासु अहीगारो, वहुपाणा मेइणी जेणं ॥३७॥ काम० गाधा ! 'काम' अवधृतार्थे । यद्यपि 'सर्वकालं ' सदा समितेण होतब्वं तधा वि वासासु विसेसो कीरति, जेणं तदा बहुधाणा पुढवी आगासं च ॥३णा एवं ताव सब्यासिं सामण्णं भणितं । इयाणि एकेकाप पिपिधं असमितस्स दोसा भणति---- भासणे संपाइवहो, दुण्णेओ नेहछेओ तइयाए । इरिय चरिमास दोसु वि, अपेह-अपमज्जणे पाणा ॥३८॥ भासणे० गाहा । अगाउत्तं भासतस्स संपादिमाणं पाणाणं वाघातो भविस्सति, आदिग्गहणेणं आउक्कायफुसिताओ सच्चित्तवातो य मुहे पविसति । ततिया णाम' एसणासमिती, अणाउत्तस्स उदउल्लाणं हत्थमत्ताणं 'णेहछेदो णाम' उदउल्लविभत्ति दुक्खं ण-जति । 'चरिमातो णाम' आदाणणिक्खेणासमिती पारिट्टावणियासमिती य । इरियासमितीअणुवउत्तो मुहुमाओ मंडुलियादीओ हरिताणि य न परिहरति । आदाणणिस्खेवणासमितीए पारिष्ट्रावणियासमितीए य अणुवउत्तो पडिलेहणपमजणासु दुप्पडिलेहित-दुप्पमजितं करेति, या पमज्जेज्ज पडिलेहिज वा । समितीणं पंचण्ह थि उदाहरणाणि । इरियासमितीए उदाहरणं-एगो साहू इरियासमितीए जुत्तो। सफस्स आसणं चलितं । सकेण देवमझे पसंसिओ ! मिच्छादिट्ठी देवो असदहतो आगतो मक्खियापमाणातो मंडुक्कलियातो विगुन्यति, पिट्टतो हस्थिभयं, गति ण भिंदति, हस्थिणा य उक्सिवितुं पाडतो ण सरीरं पेहति, 'सत्ता मारित'ति जीवदयापरिणतो ॥ ...-. ..... .--..-.-... १ अश्र यद्यपि चर्णिकृता "आदिग्गहणेणं" इत्यायुतम् , किचास्यां गाथायां "आदि'पदमेव नास्तीत्यत्र तद्विदः प्रमाणम् । पाठभेदो दा चूर्णिकृदने भविष्यति, न चोपलब्धः सोऽस्माभिः कुत्राप्यदाः ।। "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy