________________
९३
जदा कज्जं भविश्सति तदा गेण्हीहामो बालादि, बाल-गिलाण - वुड्ढ सेहाण य बहूणि कजाणि उप्पज्जंति, महंतो कालो अच्छति । ताहे सड्ढा तं भणति - जाव तुम्भे समुद्दिसह ताव अस्थि चत्तारि विमासा | ताहे गाऊ गेहूंति जयणाए । संचयं पिता घेप्पति जहा तेसिं सड्ढाणं सड्ढा वड्ढति | अच्छ 1 भावे चेत्र भणति --होतु अलाहि पज्जतं ति । सा य गहिया थेर बाल-दुम्बलाणं दिज्जति बलिय-तरुगाणं ण दिजति, तेसि पि कारणे दिज्जति । एवं पसत्थविगतिग्गहणं । अपसव्या ण घेत्तव्या । सा विरहिता विगती कज्जेणं घेष्पति इमेणं-" वासानासँ पज्जोसविताणं अत्थेगतियाणं एवं वृत्तपुत्र्वं भवति--- 'भंते! गणस्स ?' तस्स य मिलाणस्स वियडेणं योगालेणं वा कर्ज से य पुच्छित दे - केवतिएण से अहो ! जं से पमाणं वदति ' एवतिएणं मम कज्जं ' तप्पमाणतो घेत्तव्यं । " एयम्मि कज्जे वेज्जसंदेसेण वा अण्णत्थ वा कारणे आगाढे जस्स सा अस्थि सो विगविज्जति, तं च से कारणं दीविज्जति, एवं जाइते समाणे लभेज्जा, जाधे य तं पमाणं पत्तं भवति जं तेग मित्राणेण भणितं ताहे भण्णति -- 'होतु अलाहि' ति वत्तव्यं सिया । ताहे तस्यापि प्रत्ययो भवति - सुञ्चतं एते गिलाणद्वयाए मांति, ण एते अपणो अट्ठाए मग्गति, जति पुण अप्पणी अद्भुते मगंता तो दिजेत पडिच्छता जावतियं दिज्जति । जे वि पावा तेसिं पिपरिघातो कतो भवति, ते वि जाणंति - जधा तिणि दत्तीतो गेव्हंति, सुन्वत्तं गिलाणट्टाए । सेणं एवं वदतं "अलाहि, पेडिग्गादेहि भंते! तुमं पि भोक्खसि वा पाहिसि वा, एवं से कप्पति पडिम्गाहित्तए, नो से कप्पति गिलाणणीसाए पडिग्गाहितए " ||३१|| एवं विगैतिठवणा गता । इदाणि संधारे ति---
कारणओ उडुगहिते, उज्झिऊण गेण्हंति अण्णपरिसाडी | दाउँ गुरुस्स तिष्णि उ, सेसा गेण्डंति एक्केकं ||३२||
कारण० गाहा । संथारया जे उडुबद्धिया कारणे गहिया ते वोसिरिज्जति, अण्णेसि ग्रहणं धारणं च ॥ ३२ ॥ संथारेति गतं । इदाणि मत्तए त्ति—
उच्चार- पासवण खेलमत्तए विष्णि तिष्णि गेण्हति ।
संजय ओएसट्टा, भुंजेज्जत्वसेस उज्यंति ||३३||
उच्चार० गाधा | उच्चार-पासवणमत्तया जे उडुबद्धे कारणेणं गहिया खेलमत्तो य ते वो सिरिति, अन्नेसिंगहणं धारणं च । एक्क्के तिग्णि तिष्ण उच्चार- पासवण खेलमत्तगे य गेहति उभयोकालं पि पडिले हिज्जेति । जति वुट्ठी ण पडति ण परिभुंजंति दिया वा रातो वा, परिभुजंति मासलहुं । जाहे वासं पतिता परिभुजति, जेण अभिग्गहो गहितो सो परिवेति । जदा णत्थि तदा अप्पा परिवेति । ताव सो शिव्विसियो जात्र कज्जं करेति । उल्लतो ण णिक्विप्पति, विसुयावेत्ता णिक्खिप्पर । सेह-अपरिणताणं ण दाविज्जति ॥ ३३॥ मत्तए त्ति गतं । [ इदाणि लोए नि-]
१ पडिलादि प्रत्यo it २ वा दाहिति वा प्रस्य० ॥ ३ विगतीण ठक्षणा प्रत्य० ॥ ४ उच्चारे पासवणे, खेळम्मि य मत तिण्णि गिण्छति । इति प्रत्यरन्तरेषु पाठः ॥ ६° आपसाप मिज्जेज व प्रत्य० ॥
२४
"Aho Shrut Gyanam"