SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ इय सत्तरी जहण्णा, असीति णउतो दसुत्तरसय च। जइ वासति मग्गसिरे, दस राया विणि उक्कोसा ॥१७॥ इय सत्तरी० गाहा । 'इय' उपप्रदर्शने । जे आसाढचाउम्मासियातो सवीसतिराते मासे गते पज्जोसर्वेति तेर्सि सत्तरी दिवसा जहगतो जेहोग्गहो भवति । कहं पुण सत्तरी ? चउण्डं मासाणं सवीसं दिवससतं भवति, ततो सवीसतिरातो मासो पण्णासं दिवसा सोधिया, सेसा सत्तर दिवसा जे भदवयबहुलस्स दसमीए पज्जोसवेति तेसिं असीति दिवसा जेटोग्गहो। जे सावणपुष्णिमाए पजोसर्वेति तेसिं गेउर्ति दिवसा जेट्टोग्गहो। जे सावणवहुलदसमीए ठिया तेसिं दसुत्तरं दिवससते जेट्टोग्गहो । एवमादीहिं पगारेहि परिसारतं एगखेत्ते अच्छित्ता कत्तियचाउम्मासिए णिग्गंतव्वं । अथ वास ण ओरमति तो मग्गसिरे मासे जदिवस पैकमट्टियं जातं तदिवसं चेव णिम्गंतव्वं । उकोसेग तिग्णि दसरायाण निम्गच्छेज्जा, मांगसिरपुणिमाए त्ति भणियं होइ। मग्गसिरपुण्णिमाते परेण जति विप्लवंतेहिं (1) तह वि णिग्गंतव्यं । अधण णिगच्छन्ति तो चउलहगा। एवं पंचमासिओ जेट्रोग्गहो जातो ॥१७॥ काऊण मासकप्पं, तत्थेव ठियाणऽतीए मग्गसिरे । सालंबणाण छम्मासितो तु जेटोग्गहो होति ॥१८॥ काऊग० गाहा । आसाढमासकप्पं काउं जति अण्णं वासावासपाउग्गं खेतं णस्थि, तं चेव वासावासपाउग जाथ आसाढमासकप्पो कतो, तो तत्थेव पज्जोसविते; आसाढपुणिमाते वा सालंबणाणं मग्गसिरं पि सव्वं वास ण ओरमति तेणं ण णिग्गता, असिवादीणि वा बाहिं, एवं साबणाणं छ'मासितो जेटोग्गहो । बाहि असिवादीहिं जदि वाघातो अण्णवसहीए ठंति, जतणाविभासा कातवा ॥१८॥ जइ अत्थि पयविहारो, चउपाडिवयम्मि होइ गंत । अहवा वि अर्णितस्सा, आरोवण पुबनिदिहा ॥१९॥ जति अस्थि पदविहारो० गाहा । कंठा । कुत्र निविदा ! निसीथे ॥१९॥ कयाइ अपुण्णे वि चाउम्मासिए निग्गमेजा इमेहिं कारणेहिं काईयभूमी संथारए य संसत्त दुल्लहे भिक्खे । एएहि कारणेहि, अप्पत्ते होइ णिग्गमणं ॥२०॥ राया सप्पे कुंथू , अगणि गिलाणे य थंडिलस्सऽसति । एएहिं कारणेहिं. अप्पत्ते होति णिग्गमणं ॥२२॥ काइय० गाहा [ द्वयम् ] | काईयभूमी संसत्ता उदएण वा पेल्लितो । संथारगा संसत्ता । अन्नातो वि तिण्णि यसधीओ णस्थि, अहवा तामु वि एस चेव वाघातो ! राया वा पदुद्दो । गिलाणो वा जाओ विजनिमित्त अतिकते वि अन्छिजति ॥२०॥२१॥ १ णतुर्ति प्रत्य.॥२ पक्कमट्रियं प्रत्य० । पक्कमज्जियं प्रत्य. ॥ ३ विभवतेहिं प्रत्य० ॥ ५ ठियाण नाव मग्ग प्रत्य० ॥ ५ पिलिया प्रत्य॥ "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy