SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ 49 कालो समयादीओ० गाथा । असंखेजसमया आवलिया, एवं सुत्तालाबएण जाव संबच्छरं । एत्थ पुण उडुबद्धेण वासारत्तेण य पगतं, अधिगार इत्यर्थः । तत्थ पाउसे पवेसो वासावासपाउग्गे खेत्ते, सरते तातो निगामणं ॥६॥ ऊणाइरित्तमासे, अट्ठ विहरिऊण गिम्ह हेमंते । एगाह पंचाई. मासं च जहासमाहीए ॥७) ऊगातिरित्त० गाहा । चत्तार हेमंतिया मासा, चत्तारि गिम्हमासा, एते अट्ट विहरति । ते पुण्ड अट्ठ मासा ऊगा वा अतिरित्ता वा विहरिज्जा ॥७॥ कथं पुण ऊगा वा अतिरित्ता वा भवंति ? तत्थ जाव जहा ऊगा भवंति तथा भण्णति---- काऊण मासकप्पं, तत्थेव उवागयाण ऊणा ते । चिखल्ल वास रोहेण वा वि तेण ठिया ऊणा ॥८॥ काऊग पुन्बद्धं । आसाढचाउम्मासितं पडिकते, जति अण्णाथ वासावासपाउगं खेसं स्थि ताहे तत्थेव टिता वासावासं एवं ऊणा अट्ट मासा, जेण सत्त मासा विहरिता ॥ अहया इमेहिं पगारहिं ऊणा अट्ठ मासा होज चिक्खड़ पच्छदं । जत्थ वासारत्तो कतो ततो कत्तियचाउम्मासिए णिगया। इमेहि कारणेहि-पंथे चिारवल्लो ताथ खुपिजति, वासं वा ओरमती, रोहगो वा जाती । जाव मग्गसिरं सवंग णिग्यता, तार पोसे गिगयाणं पोसादोया आसाढंता सत्त मासा बिहरिता, एवं ऊगा भवंति ॥८॥ इयाणि जहा अतिरित्ता अट्ठ मासा बिहरिता होज्ज तहा भण्णति--- वासाखेत्तालंभे, अद्धाणादीसु पत्तमहिगातो। साहगवाघाएण व, अपडिक्कमिडं जइ वयंति ॥९॥ घासावेत्तालभे० गाथा । साहुणो आसाढचाउमासिए पडिकते बासावासपातोन्गं खेत्तं मग्गंता ण लमंति, ताहे तेहिं मांगतेहिं ताव ण लद्धं जाव आसाढचाउम्मासियातो सबीसतिरातो मासो गतो, णवरं भैद्दवए जोहस्स पंचमीए लद्धं खेत्तं तम्मि दिवसे पजोसविर्य, एवं णव मासा सवीसतिराता विहरिता । अहह्वा साधू अद्राणपडिवण्गा, सत्थवसेणं आसाढचाउम्मासियातो परेणं पंचाहेण वा दसाहेण वा जाव सीसतिराते वा मासे खेत्तं पत्ता, एवं अतिरित्ता अट्ठ मासा विहरिता । अहवा जत्थ वासावासो कतो ततो खेतातो आरतो चेव कत्तिय चाउम्मासियस णिगच्छंति इमेहिं कारणेहि—कत्तियपुण्णिमाते आयरियाणं णवत्तं असाहगं, भाणो या कोइ तदिवसं वाघातो भविस्सति ताहे अपुण्णे कत्तिए णिग्गच्छंता अतिरिते अढ मास विहरिरसंति ||९|| "एगाहं पंचाहं मासं व जहासमाधीए" (गा० ७) अस्य व्याख्या--- पडिमापडिवण्णाणं, एगाई पंच होतऽहालंदे । जिण-सुद्धाणं मासो, णिक्कारणओ य थेराणं ॥१०॥ १ पायोग्गं प्रय० ॥ २ भइपदनो° प्रत्यन्तरेषु ॥३०पुषिणमाए प्रत्य० ॥ "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy