SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ लिए एगं वाससहस्सं निश्च वोसट्टकाये चियसदेहे जावे अप्पाणं भावमाणस्स एक वाससहस्सं विइक्वंतं, तओं णं जे से हेमंताणं चउत्थे मासे सत्तमे पक्खे फग्गुणबहुले तस्स णं फग्गुणबहुलस्स एकारसीपखणं पुयाहकालसमयसिं पुरिमंतालस्स नयरस्स बहिया सगडमुहसि उजाणंसि नग्गोहवरपायवस्स अहे अट्टमेणं भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं झाणंतरियाए वट्टमाणस्स अणते जाव जाणमाणे पासमाणे विहरई ।। १९६ ॥ उसभस्स णं अरहओ कोसलियस्स चउरासीइं गणा चउरासीई गणहरा होत्था। उसमस्स णं अरहओ को. उसभरोणपामोक्खाओ चउरासीइं समणसाहस्सीओ उक्कोसिया समणसंपया होत्था । उसमस्स णं अर० को० बभीसुंदरिपामोक्खाणं अज्जियाणं तिनि सयसाहस्सीओ उकोसिया अज्जियासंघया होत्था । उसमस्स पं० सेजसपायोक्खाणं समणोवासगाणे तिमि सबसहिस्सीओ पंच सहस्सा उनकोसियो समणोवासयसंपया होत्था। उसभस्स में० सुभदापाताण समणोधासिवाणं पंच सयसाहस्सीओ चउप्पन्नं च सहस्सा उकोसिया समणोपासि । उसमस्स पं० चत्तारि सहस्सा सत्त सया पनासा चोदसपुब्बीणं अजिणाणं जिणसंकासाणं उक्कोसिया चोदसपुव्विसंपया होत्था। उसमस्स f० नव सहस्सा ओहिनाणीणं उक्कोसिया०। उसमस्सणं० वीससहस्सा केवलणाणीणं उक्को । उसभस्स णं० वीससहस्सा छच्च सया वेउब्वियाणं उक्को। उसभस्स णं० बारससहस्सा छच्च सया पन्नासा विउलमईणं अड्डाइज्जेसु दीवसमुद्देसु सन्नीणं पंचिंदियाणं पज्जत्तगाणं मणोगए भावे १ जाव अधियासे ति, तते से भगवं अणगारे जाते जाव अप्पाण च । जाप फलपरिनिम्बाणमग्गेणं छ॥ २ छट्रेण च ॥ ३ उत्तरासाढाहिं छ॥४था समणीसंपया ॥५°या साषगसंपया ग॥ "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy