SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ४७ पुणरवि लोयंतिएहिं जियकप्पिएहि देवेहि' ताहि इट्टाहिं जार्व एवं वयासी - जय जय नंदा जय जय भद्दा, भद्दं ते जाव जय जय सदं पउंजंति ॥ १५२ ॥ पुव्वि पिणं पासस्स अरहओ पुरिसादाणियस्स माणुगाओ गिहत्थधम्माओ अणुत्तरे आहोहियए तं चैव सव्वं जाव दायं दाइयाणं परिभाएत्ता जे से हेमंताणं दोचे मासे तचे पक्खे पोसबहुले तस्स णं पोस बहुलस्स एकासीदिवसेणं पुव्वण्हैकालसमयंसि विसालाए सिबियाए सदेवमणुयासुराए परिसाए तं चैव सव्वं नवरं वाणारसि नगरि मज्झं मज्झेणं निग्गच्छह, नि २ ता जेणेव आसमपर उज्जाणे जेणेव असोगवरपायवे तेणेव उवाच्छा, तेणेव २ त्ता असोगवरपायवर्स अहे सीयं ठावेइ, २ ता सीयाओ पच्चोoes, सी २ ता सयमेव आभरणमल्लालंकार ओमुपति, ओ २ त्ता सयमेव पंचमुट्ठियं लोयं करेइ, पं० लोवं करिता अमेणं भत्तेणं अपाणएणं विसाहाहि नक्खत्तेणं जोगमुवागएणं एगं देवदूतमायाय तिहिं पुरिससहि सद्धि मुंडे भविता अगाराओ अणगारिय पव्व ॥ १५३ ॥ पासे णं अरहा पुरिसादाणीए तेसीइं राईदियाई निच्च वोसgare चित्तदेहे जे as उवसग्गा उप्पनंति, तं जहा - दिव्वा वा माणुस्सा वा तिरिक्खजोणिया वा, अणुलोमा वा पडिलोमा वा, ते उप्पन्ने सम्म सह तितिक्खड़ खमइ अहियासे ।। १५४ ॥ तए णं से १ देवेहिं जाब जयलयसह पउंजंति, ताहि इट्ठाडि जान भविस्सद् ति कट्टु । पुषि क २ व भविस्सति ति कट्ट पुर्विध । ३ अणुत्तरे अधोद्दिप णाणदंसणे होत्या, तते ण पाले अरहा पुरिसावाणिय तेणें अणुत्तरेणं अधोद्दिपणं नागदंसणेणं अप्पणी मिणकालं आभोपति, २ सा चेच्चा हिरणं जाव परियाभाषत्ता च छ । ४ सीपवखेण च छ । ५ न्हदेसकाल च ॥ ६ सीयार छ ७ साथ समणुनम्प्रमाणमग्गे संखिय जाघ बाणाग्रसीद मगरीप मज्झ छ । ८ स हेट्ठा सौयं च छ ।। ९०रणा ॥ १० काराई ओ० ६ ॥ ११ चति छ । "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy