SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ करेह, चारगसोहणं २ ता माणुम्माणवद्धणं करेह, माणु २ त्ता कुंडपुरं नगरं सम्भितरबाहिरियं आसियसम्मज्जियोवलेवियं सिंघाडगतियचउक्कचच्चरचउम्मुहमहापहपहेसु सित्तसुइसम्मट्ठरत्यंतरावणवीहियं मंचाइमंचकलिय नाणाविहरागेभूसियज्झयपडागमंडियं लाउल्लोइयमहियं गोसीससरसरत्तचंदणदहरदिष्णपंचंगुलितलं उवैचियचंदणकलसं चंदणघडसुकयतोरणपडिदुवारदेसभागं आसत्तोसत्तविपुलवट्टवग्धारियमल्लदामकलावं पंचवन्नसरससुरहिमुक्कपुप्फपुंजोवयारकलियं कालागुरुपवरकुंदुरुकतुरुक्कडझंतपूर्वमधमधितगंधुद्धयाभिरामं सुगंधवरगंधियं गंधवट्टिभूयं नडनट्टगजल्लमल्लमुट्ठियवेलंबगपवगकहगपढकलासकआइंखगलंखमंसतूणइल्लतुंववीणिय - अणेगतालायराणुचरियं करेह कारवेह, करेत्ता कारवेत्ता य जैयसहस्सं च मुसलसहस्सं च उस्सवेह, उस्सविता य मम एयमाणत्तियं पञ्चप्पिणेह।। ९७॥ तए णं ते णगरगुत्तिया सिद्धत्थेण रत्ना एवं वुत्ता समाणा हट्टतुट्ठ जाव हियया करयल जाव पडिसुणित्ता खिप्पामेवं कुंडपुरे नगरे चारगसोहणं जाव उस्सवेत्ता जेणेव सिद्धत्ये राया तेणेव उवागच्छंति, २ ता करयल जाव कद्दु सिद्धत्थस्स रनो एयमाणत्तियं पञ्चप्पिगंति।। ९८॥ . तए णं से सिद्धत्थे राया जेणेव अट्टणसाला तेणेव उवागच्छइ, तेणेव उवागच्छित्ता जाव सव्वोरोहेणं सव्वपुष्फगंधवत्थमल्लालं रागसियज्यपहागातिपडाग च-छ ॥ २ उपहिय० ग ॥ ३ धूवसुरभिमध० ॥ ४०णियसतमागहपरिचितं पूयामहामहिमसंपउत्तं जूयसहस्संचकसहस्संच ऊसवे५ जूषसहस्सं आयामजामाहियसकारं च पूयामहिमसंजुत्तं ऊसवेह च ॥ ६०सा.य अरुधर पुपध य, [२ता य मम पयमाणत्तिय खिप्पामेव पस्च० छ। ७ ते कौटुंबियपुरिसा सिद्ध० ॥ ८०मेव खत्तियकंडग्गामे नगरे चारगसोहणकरेंति, तहेव जाव यकसहस्संच ऊसर्विति, ऊसवेत्ता अस्मेतिय पुपति य पयमाणत्तियं खिप्पामेष पच्च० ॥ ९सतेणं से सिद्धत्थे ससिप जेणेव अट्टणसालातेणेव उवागच्छति दोच्च पिकोदुबियपुरिसे सहावेति, २त्ता एवं वदासी-खिप्पामेव भो देवाणुपिया! कुंडपुरे नगरे उस्सुकं उकरं उकिट्र अदिम्जं अमेज अभरपवेसं अदंरकोरिम अधरिमं अगणिम सम्धिडीए सम्घजुतीए सव्यबलेणे सम्बसमुदपर्ण सम्बायरेण सम्वसं. "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy