________________
करेह, चारगसोहणं २ ता माणुम्माणवद्धणं करेह, माणु २ त्ता कुंडपुरं नगरं सम्भितरबाहिरियं आसियसम्मज्जियोवलेवियं सिंघाडगतियचउक्कचच्चरचउम्मुहमहापहपहेसु सित्तसुइसम्मट्ठरत्यंतरावणवीहियं मंचाइमंचकलिय नाणाविहरागेभूसियज्झयपडागमंडियं लाउल्लोइयमहियं गोसीससरसरत्तचंदणदहरदिष्णपंचंगुलितलं उवैचियचंदणकलसं चंदणघडसुकयतोरणपडिदुवारदेसभागं आसत्तोसत्तविपुलवट्टवग्धारियमल्लदामकलावं पंचवन्नसरससुरहिमुक्कपुप्फपुंजोवयारकलियं कालागुरुपवरकुंदुरुकतुरुक्कडझंतपूर्वमधमधितगंधुद्धयाभिरामं सुगंधवरगंधियं गंधवट्टिभूयं नडनट्टगजल्लमल्लमुट्ठियवेलंबगपवगकहगपढकलासकआइंखगलंखमंसतूणइल्लतुंववीणिय - अणेगतालायराणुचरियं करेह कारवेह, करेत्ता कारवेत्ता य जैयसहस्सं च मुसलसहस्सं च उस्सवेह, उस्सविता य मम एयमाणत्तियं पञ्चप्पिणेह।। ९७॥ तए णं ते णगरगुत्तिया सिद्धत्थेण रत्ना एवं वुत्ता समाणा हट्टतुट्ठ जाव हियया करयल जाव पडिसुणित्ता खिप्पामेवं कुंडपुरे नगरे चारगसोहणं जाव उस्सवेत्ता जेणेव सिद्धत्ये राया तेणेव उवागच्छंति, २ ता करयल जाव कद्दु सिद्धत्थस्स रनो एयमाणत्तियं पञ्चप्पिगंति।। ९८॥ . तए णं से सिद्धत्थे राया जेणेव अट्टणसाला तेणेव उवागच्छइ, तेणेव उवागच्छित्ता जाव सव्वोरोहेणं सव्वपुष्फगंधवत्थमल्लालं
रागसियज्यपहागातिपडाग च-छ ॥ २ उपहिय० ग ॥ ३ धूवसुरभिमध० ॥ ४०णियसतमागहपरिचितं पूयामहामहिमसंपउत्तं जूयसहस्संचकसहस्संच ऊसवे५ जूषसहस्सं आयामजामाहियसकारं च पूयामहिमसंजुत्तं ऊसवेह च ॥ ६०सा.य अरुधर पुपध य, [२ता य मम पयमाणत्तिय खिप्पामेव पस्च० छ। ७ ते कौटुंबियपुरिसा सिद्ध० ॥ ८०मेव खत्तियकंडग्गामे नगरे चारगसोहणकरेंति, तहेव जाव यकसहस्संच ऊसर्विति, ऊसवेत्ता अस्मेतिय पुपति य पयमाणत्तियं खिप्पामेष पच्च० ॥ ९सतेणं से सिद्धत्थे ससिप जेणेव अट्टणसालातेणेव उवागच्छति दोच्च पिकोदुबियपुरिसे सहावेति, २त्ता एवं वदासी-खिप्पामेव भो देवाणुपिया! कुंडपुरे नगरे उस्सुकं उकरं उकिट्र अदिम्जं अमेज अभरपवेसं अदंरकोरिम अधरिमं अगणिम सम्धिडीए सम्घजुतीए सव्यबलेणे सम्बसमुदपर्ण सम्बायरेण सम्वसं.
"Aho Shrut Gyanam"