SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ १९ रन्ना अब्भणुन्नाया समाणी नाणामणिरयणभत्तिचित्ताओं भद्दासणाअं अमुट्ठेह, अमुट्ठित्ता अतुरियं अचवलं असंभंताए अविलंबियाए रायः हंससरिसीए गईए जेणेव सते भवणे तेणेव उवागच्छह, तेणेव २ त्ता सयं भवणं अणुपविट्ठा ॥ ८३ ॥ जपहिं चणं समणे भगवं महावीरे तं नायकुलं साहरिए तपहिं च णं बहवे बेसमणकुंडधारिणो तिरियजंभगा देवा सकवणे से जाई इमाई पुरापोराणाई महानिहागाई भवति, तं जहा - पहीणसा मियाई पहीणसेउयाई पहीणगोतागाराई उच्छन्नसामियाई उच्छन्नसे उकाई उच्छन्नगोत्तागाराई - गौमाऽगरनगर खेडकव्व डमडंवदोण मुहपट्टणासमसंवाहसन्निवेसेसु - सिंघाडएस वा तिरसु वा चउकेसु वा चच्चरेसु वा चउम्मुहेसु वा महापहेसु वा गामडाणेसु वा नगरद्वाणेसु वा गामनिद्धमणेसु वा नगर निगमणेसु वा औवणेसु वा देवकुलेसु वा सभासु वा पवासु वा आरामेसु वा उज्जाणेसु वा वणेसु वा वणसंडेसु वा सुसाण सुन्नागारगिरिकंदरसंतिसेोवद्वाणभवणगिहेसु वा सनिक्खिताई चिद्वेति ताई सिद्धत्थरायभवणंसि साहरति ॥ ८४ ॥ - जं स्यणि च णं समणे भगवं महावीरे 4 १ संसि नायकुलमि मा अर्वा० । तं रायकुलं साकख ॥ २ साहिए घ-च-छ ३ यण मंदेसेर्ण से छ ॥ ४ चप्रती सर्वत्र सामियाई स्थाने सामियाणि पाठो वर्तते ॥ एतचिह्नमध्यवर्त पाठ: छ ॥ ६ महापद्दगद्दे छ ॥ ७ आपसणेसु च ॥ ८ पचाशीतितमं सूत्र मर्याचीनादयेत् दृश्यते, न प्राचीनामु तालपत्रीयप्रतिषु छ प्रतौ पुनरेतत्सूत्रमनन्तरवति च पडशीतितमं सूत्रं रूपान्तरेण वर्त्तते तथाहि--जं रर्याणि समणे भगवं महाबीरे तं जातकुले साद्दिते तप्यभिइंच णं तं णातकुल हिरण्णं डिस्था सूत्रपणे व पुन्तेर्हि व० पस्रुद्धिं व० रज्जेणं ब० रट्टे ० ले ० वाहणे ५० कोसेण व० पुरेण घ० अणवपण व० विपुलक्षण इत्यादि ८५ सूत्रमनु सन्धेयम् ॥ ८५ ॥ तप इत्यादि यावत् अम्हे हिरण वडूामो जात्र अतीच २ पीती सकारममु दपूर्ण वडामो, अनामंतरायाणी समागता ते जता ण अभ्छे एस दारगे गन्भवासहीत अभि स्तिति तता णं अम्हेतस्स दारगस्त यावत् वद्धमाणो ति ॥ ८६ ॥ समणे भग महावीरे सम्निगभे मातुमणकपणा शिकवले किंदे जिरेयेणे अल्लीणपल्ली गत्ते या त्रित्थि ॥ ८७ ॥ तते णं सा तिमला खत्तियाणी ते गर्भ निच्चलं निष्कंदं निरेयणं अल्लीण पल्लीणगत्ते या वि जाणिता पवं व हडे मे से गहने छ । "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy