SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ मायरो वा वासुदेवरि गम्भं वक्कममाणंसि एएसि चोइसण्हं महासुमिणाण अण्णतरे सत्त महासुमिणे पासित्ता णं पडिबुझंति ॥७२॥ बलदेवमायरो वा बलदेवंसि गम्भं वेकममाणंसि एएसिं चोदसण्हं महासुमिणाणं अन्नयरे चत्तारि महासुमिणे पासित्ता णं पडिबुज्झंति॥७३॥ मंडलियमायरो वा मंडलियंसि गम्भं वैते समाणे एएसि चोदसण्हं महासुमिणाणं अन्नयरं एगं महासुमिणं पासित्ता णं पडिबुझंति॥७४॥ इमे य में देवाणुप्पिया! तिसलाए खत्तियाणीए सुमिणा दिट्ठा, जीव मंगलकारगा णं देवाणुप्पिया! तिसलाए खत्तियाणीए सुमिणा दिट्ठा, तं जहा–अत्थलाभो देवाणुप्पिया ! भोगलाभो देवाणुप्पिया! पुत्तलाभो देवाणुप्पिया! सुक्खलामो देवाणुप्पिया! रज्जलाभो देवाणुप्पिया!, एवं खलु देवाणुप्पिया! तिसला खत्तियाणीया नवण्ठं मासाणं बहुपडिपुन्नाणं अट्ठमाण य राइंदियाणं विइकताणं तुम्हं कुलकेउं कुलदीवं कुलपव्वयं कुलवर्डिसयं कुलतिलकं कुलकित्तिकरं कुलनंदिकरं कुलजसकरं कुलाधारं कुलपायवं कुलविविद्धिकरं सुकुमालपाणिपायं अहीणपडिपुन्नपंचिदियसरीरं लक्खणवंजणगुणोववेयं माणुम्माणप्पमाणपडिपुन्नसुजायसव्वंगसुंदरंग ससिसोमाकारं कंतं पियदंसणं सुरूवं दारयं पयाहिह ॥७५॥ से वि य णं दारए उम्मुक्कबालभावे विण्णायपरिणयमेत्ते जोवणगमणुप्पत्ते सूरे वीरे विकंते विच्छिण्णविपुलबलवाहणे चाउरंतचकवट्टी रज्जवई राया भविस्सइ जिणे वा तिलोकनायए धम्मवरचकवट्टी, तं ओराला णं देवाणुप्पिया! तिसलाए खत्तियाणीए सुमिणा दिट्ठा जाव आरोग्गतुट्ठिदीहाउकल्लाणमंगलकारगा णं देवाणुप्पिया! ति पकते एप० क॥ २षकममाणसि पासि घ-छ॥३ण सामी! ति० च ॥ ४ जाव आरोग्गबुद्धिदीहाउमंग ॥५तुभ ग-च ।। ६ कुलतंतुसंताणविषणकरं च-॥ "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy