SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ अंछावेइ, अंछावेत्ता नाणामणिरयणभत्तिचित्तं अत्थरयमिउमसूरगोत्थपं सेयवत्थपञ्चत्युयं सुमउय अंगसुहफरिसगं विसिढे तिसलाए खत्तियाणीए भदासणं रयावेइ ।। ६३॥ भदासणं २ ता कोडंबियपुरिसे सदावेइ, स २ ता एवं क्यासी-खिप्पामेव भो देवाणुप्पिया! अटुंगमहानिमित्तसुत्तत्थेपारए विविहसत्थकुसले सुविणलक्खणपाढए सदावेहै ॥ ६४॥ तए णं ते कोडुंबियपुरिसा सिद्धत्थेणं रना एवं वुत्ता समाणा हट्ठा जाव हयहियया करयल जाव पडिसुणेति, पडि २ त्ता सिद्धत्थस्स खत्तियस्स अंतियाओपडिनिक्खमंति, पडिनि २ ता कुंडेग्गामं नगरं मज्झं मझेणं जेणेव सुमिणलक्खणपाढगाणं गिहाई तेणेव उवागच्छंति, तेणे २ ता सुविणेलक्खणपाढए सदाविति ॥६५॥ तए णं ते सुविणलक्खणपाढगा सिद्धत्थस्स खत्तियस्स कोडंबियपुरिसेहि सदाविया समाणा हट्टतुट्ट जाव हियया व्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पावेसाई मंगलाई वत्थाई पवराई परिहिया अप्पमहग्याभरणालंकियसरीरा सिद्धत्थकहरियालियकयमंगलमुद्धाणा सएहि २ गेहेहिंतो निग्गच्छति ॥६६॥ निग्गच्छित्ता खत्तियकुंडग्गामं नगरं मझं मझेणं जेणेव सिद्धत्यस्स स्नो भवणवरवडिंसगपडिदुवारे तेणेव उवागच्छंति, तेणेव २ ता भवणवरवडिंसगपडिदुवारे एगयओ मिलंति, एगय २ चा जेणेव बाहिरिया उवट्ठाणसाला जेणेव सिद्धत्थे खतिए तेणेव उवागच्छंति, २ ता करतलपरिग्गहियं जाव कटु सिद्धत्थं खत्ति जएणं विजएणं वद्धाविति ॥ ६७॥ तए णं ते सुविणलक्षण २०थधारप छ । स्थधरे क॥२०वेह, २त्ता पतमाणत्तिय खिप्पामेव पचप्पिणह। तरच छ । ३ कुंडपुरं नगरं ग-च-छ ॥ ४ पाच ॥ ५ धराईच ॥६-७ ०णपाद च । एवमप्रेऽपि ॥ ८ गामस्स नगरस्स मज् च ॥ "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy