SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ मलयभत्तिवित्त मंधव्योपवबमाणसंपुण्णघोसं निच्चं सजलघणविउलजलहरगजियसहाणुणादिणा देवदुंदुहिमहारषेणं सयलमवि जीवलोयं पपूरयंतं कालागरुपवरकुंदुरुक्कतुरुक्कडझंतध्वमघमधितगंधुडुयाभिरामं निचालोयं सेयं सेयप्पमं सुरक्राभिरामं पिच्छह सा सातोवभोग विमाणवरपुंडरीयं १२॥४५॥ तमओ पुणो पुलगवेरिंदनीलसासमककेयणलोहियक्खमरगयमसारगल्लपवालफलिहसोगंघियहंसमब्भअंजणचंदप्पभवररयणमहियलपइडियं गमणमंडलंतं. पभासयंत तुंगं मेरुगिरिसनिगास पिच्छद सा स्यणनियरससि १३ ॥४६॥ सिहं च सा विउलुज्जलपिंगलमहुघयपरिसिञ्चमाणनिळूमधगधमाइयाजलंतजालुज्जलाभिरामं तरतमेजोगेहिं जालपयरेहि अण्णमण्णमिक अणुपहण्णं पेच्छद जालुज्जलणग अंबरं व कत्थइपयंतं अइवेगचंचलं सिहि १४ ॥४७॥ ___एमेते एयारिसे सुभे सोमे पियदंसणे सुरूवे सुविणे दद्रुण सयणमझे पडिबुद्धा अरविंदलोयामा हस्सिपुलवंगी। एए चोइस सुमिणे, सव्वा पासेह रिस्थयरमाया। जं रयणि क्कमई, कुच्छिंसि महायसो अरहा ॥१॥४॥ ___तए णं सा तिसला खत्तियाणी इमेयारूवे ओराले चोइस महासुभिणे पासित्ता णं पडिबुद्धा समाणी हट्ट जाव हयहियया धाराहयकलंबपुष्पगं पिव समूससियरोमकूवा सुमिणोग्यहं करेइ, सुमिणोग्गहं करित्ता सयणिज्जाओ अब्मुढेइ, सय २ ता पायपीढातो पच्चोरुहह, पचो २ ता अतरियं अचवलमसंभंलाए अविलंबियाए रायहंससरिसीए पर्क वर्षमई विमाणं दिव्धतुडियसहसंपणहियं सुमिणे पासित्ता णं पडिबुखा १२ ॥ पलं रणे महं रयणुक्षयं सवरयणामयं सुमिणे पासिसा णं पडिबुद्धा १३॥ एवं चणे मई मठणसिहं निभ सुमिणे पासित्ता पं पडिखुदा १४॥ १०मजोगजु अर्वाचीनादशेषु । "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy