SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ साओ वि वासयंतं सब्बोज्यसुरभि कुसुममल्लधवलविलसंतकंतबहुवन्नभत्तिचित्तं छप्पयमहुयरिभमरगण गुमुगुमायंतमिलंतगुजंतदेसभागं दाम पेच्छ नभंगणतलाओ ओवयंतं ५ ॥ ३८ ॥ ससि च गोखीरफेणदगरयस्ययकलसपंडरं सुभं हिययनयणकंतं पडिपुन्नं तिमिरनिकरघणगहिरवितिमिरकरं पमाणपक्खंतरायलेहं कुमुदवणविबोहर्यं निसासोभगं सुपरिमट्टदप्पणतलोवमं हंसपडुवन्नं जोइसमुहमंडगं तमरिपुं मयणसरापूरं समुहदगपूरगं दुम्मणं जणं दतियवज्जियं पायएहि सोसयंतं पुणो सोम्मचाररूवं पेच्छह सा गगणमंडलविसालसोम्मचंकम्ममाणतिलगं रोहिणिमणहिययवल्लहं देवी पुन्नचंदं समुल्लसंतं ६ ॥ ३९ ॥ तओ पुणो तमपडलपरिफुडं चेव तेयसा पज्जलंतरूवं रचासोगपगासर्किसुयसुगमुहगुंजद्धरागसरिसं कमलवणालंकरणं अंकणं जोइसस्स अंबरतलपईव हिमपडलगलग्गहं गहगणोरुनायगं रत्तिविणासं उदयत्थमणेसु मुहुतसुहदंसणं दुन्निरिक्खरूवं रत्तिर्मुद्धायंतदुप्पयारपमद्दणं सीयवेगमहणं पेच्छ मेरुगिरिसययपरियट्टयं विसालं सूरं रस्सीसहस्सपयलियदित्तसोहं ७ ॥ ४० ॥ तओ पुणो जञ्चकणगलट्ठिपइट्ठियं समूहनीलरत्तपीयसुकिल्लसुकुमालुल्लसियमोरर्पिछकयमुद्धयं फालियसंखंककुंददग रयरययकलसपंडरेण मत्थयत्येण सीहेण रायमाणेणं रायमाणं भेतुं गणतलमंडलं चैव ववसिएणं पेच्छह सिवमउयमारुयलयाहयप कंपमाणं अतिप्पमाणं जणपिच्छणिजरूवं ८ ॥ ४१ ॥ तओ पुणो जच्चकंचणुज्वलंतरूवं निम्मलजलपुन्नमुत्तमं दिप्पमाणसोहं कमलकलावपरिराय १७ पचणं मई मलदामं विविधकुसुमोषसोहियं पासिता णं पढिबुद्धा ५ रमणं उभभी पाले उम्मायं सुमिणे पासिता णं पडिबुद्धा ६-७ ॥ महिंद अणेगकुंड भी सहस्त परिमंडियाभिरामं सुमिणे पासित्ता णं परिबुद्धा ८ ॥ १ कुसुमपलवलबिल क॥ २° मुद्धत अर्वा० ॥ "Aho Shrut Gyanam" चंदिमएकं च र्ण मह
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy