SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरोवित्ति सिद्धिगहनामधेयं ठाणं पत्ताणं नमो जिणाणं जियभयाणं ९ । नमो त्थु णं समणस्स भगवओ वीरस्स आदिगरस्स चरिमतित्थयरस्स पुव्वतित्थयरनिट्ठिस्स जाव संपाविकामस्स, वंदामि णं भगवंतं तत्थगयं इहगए, पासउ मे भगवं तत्थगए इहगयं, - ति कट्टु समणं भगवं महावीरं वंदइ नमसह, २ सीहासणवरंसि पुरत्याभिमुद्दे सन्निसन्ने ॥ १६ ॥ तणं तस्स सक्क्स्स देविंदस्स देवरन्नो अयमेयारूवे अज्झत्थिए चितिए पत्थिए मणोगए संकप्पे समुप्यजित्था -न एवं भूयं न एवं भव्वं न एयं भविस्सं, जं नं अरहंता वा चकवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छकुलेसु वा दरिद्दकुलेसु वा किविणकुलेसु वा भिक्खायकुलेसु वा माहणकुलेसु वा आयाईसु वा आयाइति वा आयाइस्संति वा, एवं खलु अरहंता वा चकवट्टी वा बलदेवा वा वासुदेवा वा उग्गकुलेसु वा भोगकुलेसु वा राहण्णकुलेसु वा इक्खागकुलेसु वा खत्तियकुलेसु वा हरिवंसकुलेसु वा अन्नतरेसु वा तहप्पगारेसु विसुद्ध - जातिकुलवंसेसु आयाइंसु वा ३ ॥ १७ ॥ अस्थि पुण एसे विभावे लोगच्छेयभूए अणताहि ओसप्पिणीउस्सप्पिणीहि वीकंताहि समुप्पजति, (अं. १०० ) नामगोत्तस्स वा कम्मस्स अक्खीणस्स अवेइयस्स अणिज्जिण्णस्स उदपणं जनं अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छ० दरिद्द ० भिक्खाग० किविणकुलेसु वा आयाइंसु वा ३, कुच्छिसि गन्भत्ताए वक्कर्मिसु वा drift a daiस्संति वा, नो चेव णं जोणीजम्मणनिक्खमणेणं निक्खर्मिसु वा निक्खमंति वा निक्खमिस्संति वा ॥ १८ ॥ अयं हाशिये सिद्धि छ । २-१ एतन्मध्यवर्ती पाठ : अर्वाचीनादर्शेष्वेव दृश्यते ॥ ३ -4 एतच्चिह्नमध्यवर्त्ति एकोनविंशतितमं सूत्रमर्वाचीनेष्वेव पुस्तकादशेषु दृश्यते, तथापि प्रस्तुतवीर जिनानुलक्षिप्रसज्ञानुसन्धानार्थमतीत्रोपयोगीत्यनुपेक्षणीयमिदं सूत्रम् ॥ "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy