SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ माहणि एवं वयासी ॥७॥ ओराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, कल्लाणा णं० सिवा धन्ना मंगल्ला सस्सिरीया आरोग्गतुट्ठिदीहाउकल्लाणमंगल्लकोरगा गं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा। तं जहाअत्थलाभो देवाणुप्पिएं !, भोगलाभो० पुत्तलाभो० सोक्खलामो देवाणुप्पिए !, एवं खलु तुमं देवाणुप्पिए ! नवहं मासाणं बहुपडिपुन्नाणं अट्ठमाणं राइंदियाणं विइक्वंताणं सुकुमालपाणिपायं अहीणपडिपुन्नपंचिंदियसरीरं लक्षणवंजणगुणोववेयं माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुंदेरंगं ससिसोमाकारं कंतं पियदसणं सुरूवं देवकुमारोवमं दारयं पयाहिसि ॥८॥ से वि य णं दारए उम्मुक्कबालभावे विनायपरिणयमित्ते जोवणगमणुप्पत्ते रिउव्वेय जैउब्वेय सामवेय अथव्वणवेय इतिहासपंचमाणं निघंटछट्ठाणं संगोवंगाणं सरहस्साणं चउण्हं वेयाणं सारए पारए धारए सडंगवी सट्ठितंतविसारए संखाणे सिक्खाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोइसामयणे अण्णेसु य बहूसु बंभनएसु परिवायएसु नएसु परिनिहिए यावि भविस्सइ ॥९॥ तं ओ राला गं तुमे देवाणुप्पिए! सुमिणा दिट्ठा जाव आरोग्गतुट्ठिदीहाउयमंगलकल्लाणकारगाणं तुमे देवाणुप्पिए! सुमिणा दिट्ठा ॥१०॥ तए णं सा देवाणंदा माहणी उसभदत्तस्स माहणस्स अंतिए एयमढे सोचा णिसम्म हट्ठतुट्ठ जो हियया करयलपरिग्गहिये दसनहं सिरसावत्तं मत्थए अंजलिं कडु उसभदत्तं माहणं एवं वयासी ॥११॥ एवमेयं देवाणुप्पिया! तहमेयं देवाणुप्पिया अवितहमेयं देवाणुप्पिया!, असंदिद्धमेयं देवाणुप्पिया!, इच्छियमेयं देवाणुप्पिया!, पडिच्छियमेयं देवाणुप्पिया!, १०कारणा णं च || २-३-४ पिया। छ॥ ५०दर ससि० ॥६०मारसप्प दार० च॥ ७ जजुब्वेय ग-छ।। ८०नपसु परिनिट्रिप क॥ ९ तुमय दे० ॥ १.०व हयहि ग-म "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy