SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ॥नमः श्रीसर्वज्ञाय॥ ['नमो अरिहंताणं। नमो सिद्धाणं। नमो आयरियाणं । नमो उवज्झायाणं। नमो लोए सव्वसाहूणं ।। एसो पंचनमुक्कारो सव्वपावप्पणासणो। मंगलाणं च सव्वेसि पढमं हवह मंगलं ॥१॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पंचहत्युत्तरे होत्या। तं जहा-हत्युत्तराहिं चुए चइत्ता गम्भं वकते १ हत्युत्तराहिं गम्भाओ गम्भं साहरिए २ हत्युत्तराहिं जाए ३ हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारियं पवईए ४ हत्थुत्तराहिं अणते अणुत्तरे निव्वाधाए निरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुप्पन्ने ५ साइणा परिनिव्वुए भयवं ६ ॥१॥ तेणं कालेणं तेणं समएणं समणे भयवं महावीरे जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे आसाढसुद्धे १ कल्पसूत्रारम्भे नतद् नमस्कारसूत्ररूपं सूत्र भूम्ना प्राचीनतमेषु ताडपत्रीयादशेषु रश्यते, नापि टीकाकृदादिमिरेतदात व्याख्यातं वा, तथा चास्य कल्पसूत्रस्य दशाश्रुतस्कन्थसूत्रस्यामाध्ययमत्वान मध्ये मालमत्वेनापि एतत्सूत्रं सातमिति प्रक्षिप्तमेवतत् सूत्रमिति ॥ "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy