________________
श्रीः
प्रास्ताविकं किंचित् ।
वीरः सर्वसुरासुरेन्द्रमहितो वीरं बुधाः संश्रिताः । वीरेणाभिहतः स्वकर्मनिचयो वीराय नित्यं नमः ॥ वीरात्तीर्थमिदं प्रवृत्तमतुलं वीरस्य घोरं तपो । वीरे श्रीधुतिकीर्तिकान्तिनिचयः श्रीवीर ! भद्रं दिश ॥ १ ॥ आईतमतप्रभाकरसंस्थायाश्चतुर्थो मयूखः स्याद्वादरत्नाकराभिधशासनदेवकृपया प्रकाश्यते । सोऽयं ग्रन्थः ( ८४००० ) चतुरशीतिसहस्रग्रः न्थसंख्यात्मको निरमाथि श्रीवादिदेवसूरिभिरिति कर्णपरम्परातः समागता प्रथितिः । बहुशः प्रयतमानैरस्माभिस्तत्तज्जैनाचार्याणां सूरीणां च कृपयालाम्भि सप्तपरिच्छेदात्मको भागो ग्रन्थराजस्यास्य । अस्मन्मुद्रापित ग्रन्थान्तरक्रमेण संमुद्यते चेदयं तर्हि व्याप्नुयादू द्वादशशतीं पृष्ठानामिति संभावयामः । संपूर्णो ग्रन्थ एकस्मिन् विभागे संग्रथ्यते चेद्भवेद् वैरस्याय पिपठिषूणामतो विभागशः संमुय प्रकाशयितुमारब्ध एषः । तत्र प्रथमो भागः प्रथमपरिच्छेदात्मको मुद्रितः । प्राय इयतैव प्रमाणेन भागान्तराणां प्रत्येकं प्रतिमासं मुद्रणं स्यादिति समीहामहे । ग्रन्थराजोऽयं बौद्ध यौगादिमतानां परामर्शकोऽतोऽवश्यमध्ययनाहों न केवलं स्याद्वादमतानुयायिनां किंतु भिन्नमतस्थानामपि स्याद्वाद मतजिशा सूनाम् । अतः पूर्वमयूखवदस्यापि मूल्याल्पत्वपरिशिष्ट विस्तारग्रन्थान्तर्बहिः परिचयादिकं सविस्तरमाहतम् । सन्ति चास्य ग्रन्थस्य द्वादशपरिशिष्टानि । किंतु परिशिष्टादिकमन्तिमे विभाग एव मुद्रयितुमर्हम् । अग्रेतनपत्राणां मुद्रयिष्यमाणां निर्देशस्य पूर्वं कर्तुमशक्यत्वात् । केवलं टिप्पन्यादिकमर्थावसायोपयोगि तत्तत्स्थलेऽधोभागे निरदोश । प्रतिपत्रं पङ्गक्त्यङ्का निर्दिष्टा येषामुपयोगः परिशिष्टदर्शन सौकर्याय । अन्यच पुस्तकानां वस्त्रात्मकं बन्धनमस्तु न पत्रात्मकमिति सूचयन्ति केचिन्महाभागाः परं तद्यक्तिशो ग्राहकैः स्वयमनुष्ठेयम् । अस्माभिस्तथा संपादने यैर्नाभिमतस्तदर्थं द्रव्याधिक्यव्ययस्तै सुधैव पीडितवेतसो भवेयुरिति यथापूर्व सरणिराहता । इतिविनिवेदकः । _ विद्वद्वशेषदःमोतीलाल लाधाजी
आईतमतप्रभाकर कार्यालयः पुण्यपत्तनम् वी. सं. २४५३ संवत्सरीपर्व ।
" Aho Shrut Gyanam".