________________
विभक्त्यर्थनिर्णये। क्तिः । एकपदोपात्तयोरपि परस्परमन्वयो भवति यथा तिर्थानां साधनताघटकानामधिकरणाभावादीनां यथा वा तिर्थक सङ्ख्ययोस्तत्र फलं विल्लित्तिसंयोगादि ताटूप्येण पविगम्यादिनाऽभिधीयते वह्निः पचतीत्यलोज़ ज्वलनत्वेन चैत्रः पचतीत्यनाधिश्रय ग व तारगाफकारास्ताद्रूप्येण व्यापारा: पाचक: पचतीत्व व प्रयत्नत्वेन व्यापाराः पचिनाऽभिधीयन्ते रथो गच्छतीत्यत्र स्पन्दत्वेन तुरगो गच्छतौत्यत्र प्रयत्नत्वेन व्यापारा गमिनाऽभिधीयन्ते । तत्र सकलव्यापारानुगतस्य धर्मस्यासत्वात् सत्वे वा तेन धर्मेण व्यापाराणामप्रतौतेर्नानुगतं प्रतिनिमित्तमिति बुद्धिविशेषविषयत्वोपलक्षितधर्मविशिष्टे सर्वनाम्नाभिवाथ वा फलजनकतावच्छेदकत्वोपलक्षितधर्मविशिष्टे धावूनां शक्तिः अत एव विल्लित्तिजनकतावच्छेदकतया यो धर्मो गृहीतस्तद्धर्मविशिष्टमेव पचिनोपस्थाप्यते धात्वर्थव्यापार एव भावनोत्पादना क्रिया चेति व्यपदिश्यते तत्र प्रधानतया भासमाने व्यापारी धिश्रयणादौ फलस्य विक्लित्यादेरनुकूलत्वादिना संसर्गेण तिर्थस्य वर्तमानकालस्य कतुश्च तत्तत्संसर्गावच्छिन्नाधेयतयाऽन्वयः कर्तरि तिकुपात्ता सङ्ख्या समवायादिना प्रथमान्तार्थश्च तादात्म्येनान्वेति प्रथमान्तार्थे सुवर्थसयाऽन्वेति फले द्वितीयार्थस्याश्रयस्थाधेयतयाऽऽश्रये प्रातिपदिकार्थस्य तादात्म्येन प्रातिपदिकार्थे सुबर्थसङ्ख्यायाः समवायादिनाऽन्वयः । एवं चैत्रस्तण्डुल पचतीत्यादी एकतण्डलाभिन्नाशयत्तिविक्लित्यनुकूलाधिश्रयणादिक्रियावर्तमानकाल त्तिर कचैत्राभिन्नैकाश्रयत्तिश्चेत्यन्वय बोध