________________
विभक्त्यर्थनिर्णये। । नवपल्लवसंस्तरोपित मृदु टूयेत यदङ्गमर्पितं । तदिदं विहिष्यते कथं वद वामीक चिताधिरोहणम् ॥ इत्यादी मृतेन्दुमतीवचनशुश्रूषादेर्दर्शनात् । स्वकमफलेल्याटुक्तवाक्ये । विश्वरूपकृतविश्व कियत्ते वैभवामृतमणौ हृदि कुर्वे । हेम न यति कियन्निजचौरे काञ्चनादिमधिगत्य दरिद्रः॥
इत्यादौ भगवतः संबोध्यत्वं निष्पत्यूहमेव । एवं "जानीहि नाथ दोनोऽन्मौ"त्यादी दीनाभिन्नमत्कट कभवनविषयके आशंसाविषयत्वत्कर्ट कलाने अथ वा भबनकट त्वान्वितदीनाभिन्नमहिषय कस्याशंमाविषयत्तानस्य कर्ट त्वान्विते त्वंपदार्थ नाथप्रकारकज्ञानेच्छाप्रकारत्वस्य संबुद्धिप्रथमान्तार्थस्यान्वयः नाथस्य मदीयदीनभावविषयज्ञानविषयकं ज्ञानं जायतामितीच्छासम्भवात् । इच्छाविषयत्वस्य जानविषयकज्ञानत्तित्वपर्यन्तधावनं मदीयदौनभावतानस्यापिक्षात्मकत्वार्थमुपेक्षाज्ञानानुव्यवसायविषयत्वानियमादिति । यत्र संबोधनपदघटितवाक्यं “नारायणि नमोऽस्तु ते इत्यादिस्वरूपं मुहुः श्रयते तत्र ज्ञानान्तरेच्छया संबोध्यत्व निर्वाहः । एव"मकाण्डशक्तिनिर्मिन"इत्यादिवाक्ये ज्ञानान्तरेच्छया वक्त रपि संबोध्यत्वनिर्वाहः । एवं
शोचनीयाऽसि वसुधे या त्वं दशरथच्युता। HE रामहस्तमनुप्राप्य कष्टात्कष्टतरं गता।
इत्यादाबचेतनस्य वसुधादेर्बाधितविषयेपोच्छासम्भवेन जानेच्छा प्रकारतया संबोध्यात्मयुष्मत्पदप्रतिपाद्यत्वटोनिर्वाहेऽपि कष्टतरगततादात्म्यान्वयबाधासुधावा