SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ .. विभक्त्यर्थनिर्णये। सत्वात् सामान्य न तदवगाही कारणताग्रह: सम्भवत्ये वेति लिङो न शक्त्यानन्त्यम् । युष्मच्छब्दस्य तु तत्तदिच्छोयोद्देश्यताया: मंसर्गविधयाऽपि सङ्केत प्रवेशे कुतो न शक्त्यानन्त्यमिनि विभाव्यते तदा यु मच्छब्दस्य स्वप्रयोगोपधायकच्छीयोद्देश्यत्वावच्छिन्नविशेष्यतानिरूपितसमवेतत्वसंसर्गावच्छिन्नप्रकोरतावच्छेदकत्वसम्बन्धेन स्वोपलक्षितधर्म विशिष्ट शक्तिः । युष्मच्छन्दपरस्य स्वशब्दस्योभयत्र परिचायकतया कथनमिति कालान्तरौयपुरुषान्तरौयेच्छ।घटितसम्बन्धन विद्यमानस्यैतत्पुरुषप्रय क्तस्य य मच्छब्दस्य न्यत्रासत्वान्नातिप्रसङ्गः। तत्तद्युषमच्छब्दस्य तत्तत्कालीनतानेचछाविषयेऽर्थतः शक्तिपर्यवसानेऽपि न शक्त्यानन्त्यं युष्मच्छब्दस्य सामान्यरूपेणैव सङ्केतग्रह प्रवेशात् । यदि च य मच्छब्दाच्चैवत्वादिना चैत्रादिन प्रतीयते तथा सति त्वं चैत्र इत्यादौ चैत्रश्चैत्र इत्यादाविव निराकाश्तयाऽनन्त्रय: स्यादिति तदा ज्ञानेच्छाप्रकार एव य मच्छब्दक्य शक्तिस्तत्र ज्ञानेच्छायाः स्वप्रयोज्यवाक्य प्रयोगोपधायकेच्छोयोद्देश्यत्वावच्छिन्नज्ञानत्वावच्छिन्नविशेष्यतानिरूपितसमवेतत्व संसर्गतानिरूपितत्वसंबन्धेन वैशिष्ट्यं प्रकारत्वे विशिष्टप्रकारत्वस्य वैशिष्टं धर्मिणि स्वरूपसंबन्धेन बोध्यमिति ज्ञानेच्छाविशिष्टप्रकारत्वविशिष्टो युएमच्छब्दार्थः । स्वप्रयोज्येत्याद्युपादानात्कालान्तरोयायाः स्वत्तानेच्छायाः प्रकारे नातिप्रसङ्गः स्वशब्दस्य ज्ञानेच्छापरिचायकत्वान्न शक्त्यानन्त्यमिति । एवं ज्ञानेच्छायाः स्वप्रयोज्यवाकाप्रयोगोपधायकेच्छोयसमवायेन वैशिष्ट्य
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy