________________
विभक्त्यर्थनिर्णये ।
५७
कास्य प्रामाण्यापत्तिः । भाविभूतायाः पुरुत्रान्तरीयाया - इच्छाया विषयत्वस्य चैवीयवाक्यार्थज्ञानेऽवाधितत्वात् । एवं सम्बोध्यपुरुषटत्तिवाक्यार्थज्ञानस्य वाक्याजन्यत्वेऽपि टहोतपदसतं म्लेच्छ मुद्दिश्याचार्यैः प्रयुज्यमानस्य शृङ्गापरेत्यादिवाक्यस्य प्रामाण्यसम्भवात् उपहास्यत्वाभावप्रसङ्गश्च म्लेच्छे मानान्तरजन्यवाक्यार्थज्ञानस्य नेच्छ वाक्यार्थज्ञाने चायेंच्छाविषयत्वस्याबाधितत्वात् म्नेच्छस्य मम्बोध्यत्वोपपत्तौ दर्शितवाक्यप्रामाण्यस्य निष्पत्यहत्वात् । तत्तत्कालीनत्वेन तत्तत्पुरुषीयत्वेन चेच्छायाँतत्तद्दाक्य जन्यत्वेन ज्ञानस्य च सम्बोधनप्रथमार्थत्वे शक्त्यांनन्त्यमिति चेन्न । यतः स्वघटितवाक्य प्रयोगोपधायकत्वोपलक्षितेच्छायां स्वघटितवाक्यजन्यत्वोपलचिते ज्ञाने च सम्बोधनप्रथमायाः शक्तिः । यथा तदादिपदानां स्वप्रयोगोपधायक बुद्धिप्रकारत्वोपलक्षितधर्मविशिष्ट शक्तिः शक्तिग्रहस्त सामान्योपलक्षितविशेषावगाही सर्वोपसंहारेण । तथा हि । तत्यदत्वावान्तरतत्ता त्वो पलचितास्तत्तत्पदत्त्वव्यक्तीर्धर्मितावच्छेदको त्य तत्पद्प्रयोगोपधायक बुद्धिप्रकारच्वावान्तरतत्ता त्वो पलक्षितधर्मविशिष्टबोधकलावगाही वृत्तिग्रहः । फलतस्तत्पदत्वावच्छेदेन तत्तधर्मविशिष्टवाचकतामेवावगाहते । तथा सम्बुद्धिप्रथमाया अपि प्रथमात्वावान्तरतत्तात्वो पलक्षिततत्तत्प्रथमात्वावच्छेदेन सम्बोधनप्रथमाप्रयोगोपधायकत्वावान्तरतत्तात्वोपलक्षितधर्मविशिष्ट च्छावाचकत्वं गृह्यते । इच्छायां ताइशोपलक्षितधर्मस्तद्यक्तित्वमेव । न च तद्यक्तित्वे नेच्छा - वगमे वाचतायामि च्छाप्रवेशो व्यर्थ इति वाव्यम् । इ
८
८