________________
विभक्त्यर्थनिर्णये। पत एवेवपद अयं सङ्गच्छते । ततो रविकर्ट कोचकरगणकरसकर्म कोद्धरण सदृशशरकरण कोदीच्यकर्मकोडरगणकर्ता रघुरिति विशिष्टवाक्यार्थबोधस्तन हतीयादितौयार्थयोः करगावकर्मत्त्वयो त्वर्थेनानयात् । तीयाहितीययो नुपपत्तिरिति कालापैरुक्तम् । तदसत् । घटो नास्तोत्यादौ घटात्यन्ताभावशाब्दे प्रथमया कर्ट वाभिधानासम्भवात् । यदि च तनास्तिधात्वर्थान्विततिङ
त्यन्ताभावविशेष्यतया घटः प्रतीयते तदाऽपि प्रथमया कर्तत्वाभिधानमसम्भवि प्रथमोक्तकर्तत्वस्य नजर्थान्वयासम्भवात् । न च तिप्रथमाभ्यामेकमेवकर्तृत्वमुपस्थाप्यते । तत् नार्थे संवटे विशेषण तयाऽन्वेतीति प्रथमया कट त्वाभिधानं निराबोधमिति वाच्यम। प्रथमार्थाभावस्य प्रातिपदिकार्थेऽन्वयासम्भवा. त्। प्रकृत्यर्थे प्रत्ययार्थाभावान्वयस्याव्युत्पन्नत्वात् । न च तवाश्रयत्वखरूपकट त्वाभाव एव विप्रथमयोरर्थस्तस्य घटेऽन्वयः नञ्पदं तात्पर्य ग्राहकमत एव तिङर्थान्वयिनि प्रथमान्तार्थे तिर्थसंख्यान्वयस्य व्युत्पन्नवाढू घटी घटा वा नास्तौति न प्रयोग इति वाच्यम् । तथासति कट त्वस्यैकदेशतया तत्र धात्वर्थानन्वय प्रसङ्गात् । धात्वर्यान्वित कर्ट त्वाभावस्य तिर्थत्वाब्युपगमे तण्डुलं प्रचति नेत्यादौ धात्वर्थस्यैकदेशतया तत्र तण्डुलकर्मत्वानन्वयप्रसङ्गात् । धात्वर्थाविततिन्वियिनि तादृशतिर्थान्वितनञर्थान्वयिनि च प्रथमान्तार्थे तिङर्थसंख्यान्वयस्य व्युत्पन्नवान्न घटी घटा वा नास्तौति प्रयोग इति । वस्तुतस्तु कट त्वस्य तिङर्थत्वमावश्यक