________________
कारकसामान्यविचारः। तरत्वं निवेशनीयमिति । वस्तुतस्त निपातादिवझेदान्य ययोग्यं शब्दान्तरमेव बहुच भन्यथा तद्धितत्वे बहुगु इत्यादी बहुशब्दानन्तरं सुबुत्पत्तिप्रसङ्गात् कृत्तद्धित तिसूत्र तद्धितान्तस्यैवोपादानात् अन्यथा पचतकि भव तकोत्यादी सुबुत्पत्तिप्रसङ्गात् । तद्धितमूत्रसहचरितं ब हुचमई बहुजघटितसमुदायस्य तद्धितसाम्यं ज्ञापयति तेन प्रातिपदिकत्वं तद्धितमुबादिकं च भवतीति । अर एव यदि बहुचप्रत्यय: स्यात्तदा प्रत्यय: परश्चेत्यनन्त न बहुजिति मुनिः सवयेत् । बहुचमचे पुरस्तादित्य क्षया मावालाघवात् तावतैव बहुचः प्रकृतिपूर्वत्वलाभमम्भवादिति परास्तम् । एवं निभशब्दोऽपि सन्निभशब्दवत् न पदोत्तरत्वेन जात: शाब्दहेतुस्तादृश हेतुताग्राहकाभावात् । प्रत्ययस्य तथा हेतुत्वे प्रत्ययः परश्चेत्यनुशासनस्यैव ग्राहकत्वात् । तथा च निभं कमलस्य मुख मित्यादौ शाब्दोदयोऽभीष्ट एव । एवं शाबदहेतोः पट ध्वंसविशिष्ट पदत्तानस्य ध्वंसविश षणया भातं सार्थ पदं प्रकृतिः ध्वंसविशेषातया भातं सार्थकं पदं प्रत्ययः तदुक्तं वाक्यपदीये भर्तृहरिणा।। .:. यः स्वेतरस्य यस्यार्थे स्वार्थस्यान्वयबोधने। । ... यदपेक्षस्तयोः पूर्वा प्रकृतिः प्रत्ययः परः ।। - अपेक्षा पूर्वापरभावापन्नत्वेन ज्ञानं । तत्र प्रकृतेः ८ वतया ज्ञानं शबदाङ्गमित्यत्र न प्रमागाम् । उत्तरत्वे प्रत्ययज्ञानस्य वाचकतावच्छेदकत्वविरहेऽपि विभक्ति त्वावलौढस्य रूपान्तरेण वोचकत्वमक्षतमेव । विभक्तिर पि विधा । सुतिभेदात् । लिङ्गवाचिका विभक्तिः मा